द्वार पूजा – श्रीं ह्रीं क्लीं भं भद्रकाळ्यै नमः ३- भं भैरवाय नमः ३- लं लम्बोदराय नमः
आचमनं-३-श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमनय स्वाहा आत्म तत्त्वं शोधयामि स्वाहा
३-श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमनय स्वाहा विद्यातत्त्वं शोधयामि स्वाहा
३-श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमनय स्वाहा शिवतत्त्वं शोधयामि स्वाहा
३- श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमनय स्वाहा सर्वतत्त्वं शोधयामि स्वाहा इति आचमय, द्वि उन्मृज्य, सकृत् उपस्पृश्य तत्त्व मुद्राया चक्षु-नासा-श्रोत्र-अंस-द्वय नाभि-हृदय-शिरः स्पर्शयेत्-
सङ्कल्प: श्रीगुरोराज्ञया मम श्रीविद्योपास्तौ निविघ्नतया सिद्ध्यर्थं श्रीमहागणपति क्रमं यथा शक्ति सम्भवद्द्रव्यैः यथा शक्ति निर्वर्तयिष्ये
आसन पूजा- सौः – द्वादश- वाराभिमन्त्रित जलेन प्रोक्ष्य, ३-आधारशक्ति कमलासनाय नमः -उपविश्य
भूमि पूजा – ३-रक्त द्वादश-शक्ति युक्ताय द्वीपनाथाय नमः – भूमौ पुष्पाञ्जलि
चक्रे- ३- समस्त प्रकट गुप्त सिद्ध योगिनि चक्र देवताभ्यो नमः – इति पुष्पाञ्जलि
स्वशिरसि-श्रीगुरुपादुका वन्दनं ऐं ह्रीं श्रीं ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौं स्हौः श्रीअमुकाम्बा समेत श्रीअमुकानन्दनाथ श्रीगुरु श्रीपादुकां पूजयामि नमः -वाम दक्ष भुजे गुरु गणपति वन्दनं
३-ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वन्शमानय स्वाहा-श्रीसिद्धलक्ष्म्यालिङ्गित श्रीमहागणपतये नमः इति वामांसि योनिमुद्रया प्रणमेत्
३- ऐं ह्रः अस्त्राय फट् इति मुहु र्मुहुः आवृत्तेन अङ्गुष्ठादि कनिष्ठिकान्तं करतल पृष्ठ कूर्पर न्यस्य देहे च त्रिःव्यापकं (with the above said mantra, do nyasa of all fingers, joints- wrists elbow knee joint once and all over the body thrice)
भूतशुद्धि
Inhale through right nostril- hold – “मूल शृंगाटकात् सुषुम्ना पथेन जीव शिवं परशिव पदे योजयामि स्वाहा”-Imagine the life has left this physical body- exhale through left nostril
Inhale through left nostril – hold – “यं (१६ वारं जपित्वा) सङ्कोश शरीरं शोषय शोषय स्वाहा “- Imagine physical body is dried up – exhale through right nostril
Inhale through right nostril- hold – “रं (१६ वारं जपित्वा) सङ्कोश शरीरं दह दह पच पच स्वाहा” – Imagine physical body is burnt to ashes – exhale through left nostril
Inhale through left nostril – hold – “वं (१६ वारं जपित्वा) परशिवामृतं वर्षय वर्षय स्वाहा – Imagine nectar (grace) falling on ashes – exhale through right nostril
Inhale through right nostril- hold – “लं (१६ वारं जपित्वा) शांभव शरीरं उत्पादय उत्पादय स्वाहा- Imagine a new youthful energetic auspicious body has emerged from ashes- exhale through left nostril
Inhale through left nostril – hold – “अवतर अवतर शिवपदात् जीवं सुषुम्ना पथेन मूलशृंगाटकं प्रविश उल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसस्सोहं स्वाहा- Imagine the soul re-entering this new body and being established in the muladhara – exhale through left nostril
आत्मप्राणप्रतिष्ठा
३-आं सोहं – Keep right palm over the heart region and chant thrice.
विघ्नोत्सरणं
३- अपसर्पन्तु ते भूता ये भूता भुवि संस्थिता ये भूता विघ्नकर्तारः ते गच्छन्तु शिवाञ्जया- Simultaneously clap hand thrice (right hand index and middle finger upon left palm) along hit the floor with left heel and glance with an angry look- knotting your eyebrows. “नमः” – tie up your tuff with ankusha mudra.
दीपपूजा-३-दीपदेवि महादेवि शुभं भवतौ मे सदा। यावत् पूजा समाप्ति स्यात् तावत् प्रज्वल सुस्थिरा॥
वर्धनीस्थापनं-कलशस्यमुखे विष्णुःकण्ठे रुद्रः समाश्रितः।मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागरा सर्वे सप्तद्वीपा वसुन्धरा।ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ।आयान्तु देव पूजार्थं दुरित क्षय कारकाः ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
सर्वे समुद्राः सरितः तीर्थानि च नदा हृदाः।आयान्तु देव पूजार्थं दुरित क्षय कारकाः ॥
मूलेन सप्तवारमभिमन्त्र्य वं इति धेनु मुद्रां प्रदर्श्य
अस्य श्रीमातृकान्यासस्य ब्रह्मणे ऋषये नमः शिरसि॥गायत्र्यै छन्दसे नमः मुखे॥ श्रीमातृका सरस्वत्यै देवतायै नमः हृदये।हल्भ्यो बीजेभ्यो नमः गुह्ये।स्वरेभ्यः शक्तिभ्यः नमः पादयोः।बिन्दुभ्यः कीलकेभ्यः नमः नाभौ। मम श्रीमातृका सरस्वति प्रसाद सिद्ध्यर्थे श्रीगुरोराज्ञया श्रीगणेश सपर्याङ्गत्वेन न्यासे विनियोगाय नमः – सर्वाङ्गे व्यापकं
३-अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः – सर्वाङ्गे व्यापकं
३-कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं – सर्वाङ्गे व्यापकं
३-यं रं लं वं शं षं सं हं ळं क्षं- सर्वाङ्गे व्यापकं
कर न्यास:/ हृदयादि न्यास: ३-अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः – हृदयाय नमः
३-इं चं छं जं झं ञं ईं तर्जनीभ्यां स्वाहा – शिरसे स्वाहा
३-उं टं ठं डं ढं णं ऊं मध्यमाभ्यां वषट् – शिखायै वषट्
३-एं तं थं दं धं नं ऐं अनामिकाभ्यां हुं – कवचाय हुं
३-ओं पं फं बं भं मं औं कनिष्टिकाभ्यां वौषट् – नेत्रेत्रयाय वौषट्
३-अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्टाभ्यां फट्-अस्त्राय फट्।भूर्भुवस्स्वरों इति दिग्बन्धः
ध्यानं – पञ्चाशद्वर्णभेदैः विहित-वदन-दोः-पादयुग्-कुक्षि-वक्षो-देशां
भास्वत् कपर्दाकलित शशिकलां इन्दु-कुन्दावतातां।
अक्षस्रक्-कुम्भ-चिन्तलिखित-वरकरां त्रीक्षणां अब्ज-संस्थां
अच्छाकल्पां अतुच्छ-स्तन-जघन-भरां भारतीं तां नमामि ॥
पञ्चपूजा: लं पृथ्व्यात्मिकायै गन्धं कल्पयामि नमः
हं आकाशात्मिकायै पुष्पं कल्पयामि नमः
यं वाय्वात्मिकायै धूपं कल्पयामि नमः
रं वह्न्यात्मिकायै दीपं कल्पयामि नमः
वं अमृतात्मिकायै नैवेद्यं कल्पयामि नमः
सं सर्वात्मिकायै ताम्बूलादि सर्वोपचारान् कल्पयामि नमः
३-अं नमः शिरसि ३-आं नमः मुखवृत्ते ३-इं नमः दक्ष नेत्रे ३-ईं नमः वाम नेत्रे ३-उं नमः दक्ष श्रोत्रे
३-ऊं नमः वाम श्रोत्रे ३-ऋं नमः दक्ष नासायां ३-ॠं नमः वाम नासायां ३-ऌं नमः दक्ष गण्डे ३-ॡं नमः वाम गण्डे ३-एं नमः ऊर्ध्वोष्ठे ३-ऐं नमः अधरोष्ठे ३-ओं नमःऊर्ध्वोदन्तौ ३-औं नमः अधोदन्तौ ३- अं नमः मुखान्तः ३- अः नमः ब्रह्मरन्ध्रे ३- कं नमः दक्ष बाहुमूले ३- खं नमः दक्ष कूर्परे ३-गं नमः दक्ष मणिबन्धे ३- घं नमः दक्ष कराङ्गुलिमूले ३- ङं नमः दक्ष कराङ्गुल्यग्रे ३- चं नमः वाम बाहुमूले ३-छं नमः वाम कूर्परे ३- जं नमः वाम मणिबन्धे ३- झं नमः वाम कराङ्गुलिमूले ३- ञं नमः वाम कराङ्गुल्यग्रे ३-टं नमः दक्षोरुमूले ३- ठं नमः दक्ष जानुनि ३- डं नमः दक्ष गुल्फे ३- ढं नमः दक्ष पादाङ्गुलिमूले ३- णं नमः दक्ष पादाङ्गुल्यग्रे ३- तं नमः वामोरुमूले ३- थं नमः वाम जानुनि ३- दं नमः वाम गुल्फे ३- धं नमः वाम पादाङ्गुलिमूले ३- नं नमः वाम पादाङ्गुल्यग्रे ३- पं नमः दक्ष पार्श्वे ३- फं नमः वाम पार्श्वे ३- बं नमः पृष्ठे ३- भं नमः उदरे ३- मं नमः नाभौ ३-यं नमः हृदये ३- रं नमः दक्ष कक्षे ३- लं नमः ककुदि ३- वं नमः वाम कक्षे ३- शं नमः हृदयादि दक्षपाण्यन्तं ३- षं नमः हृदयादि वामपाण्यन्तं ३-सं नमः हृदयादि दक्ष पादान्तं ३-हं नमः हृदयादि वामपादान्तं ३-ळं नमः हृदयादि नाभ्यन्तं ३-क्षं नमः हृदयादि शिरोऽन्तं
हसौः -अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं हसौः – सर्वाङ्गे त्रिः व्यापकं
कर न्यास:/ हृदयादि न्यास: ३-ॐ गां अङ्गुष्ठाभ्यां नमः – हृदयाय नमः
३-श्रीं गीं तर्जनीभ्यां नमः – शिरसे स्वाहा
३-ह्रीं गूं मध्यमाभ्यां नमः – शिखायै वषट्
३-क्लीं गैं अनामिकाभ्यां नमः – कवचाय हुं
३-ग्लौं गौं कनिष्टिकाभ्यां नमः – नेत्रत्रयाय वौषट्
३-गं गः करतलकर पृष्टाभ्यां नमः – अस्त्राय फट्
दश विनायक न्यासः
ॐ श्रीं ह्रीं क्लीं ग्लौं गं विघ्नगणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- विघ्नगणपतये नमः मूर्ध्नि
ॐ श्रीं ह्रीं क्लीं ग्लौं गं विनायकगणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- विनायकगणपतये नमः दक्ष नेत्रे
ॐ श्रीं ह्रीं क्लीं ग्लौं गं वीरगणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- वीरगणपतये नमः वाम नेत्रे
ॐ श्रीं ह्रीं क्लीं ग्लौं गं शूरगणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- शूरगणपतये नमः जिह्वायां
ॐ श्रीं ह्रीं क्लीं ग्लौं गं वरदगणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- वरदगणपतये नमः हृदय
ॐ श्रीं ह्रीं क्लीं ग्लौं गं इभवक्त्रगणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- इभवक्त्रगणपतये नमः नाभौ
ॐ श्रीं ह्रीं क्लीं ग्लौं गं एकदन्तगणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- एकदन्तगणपतये नमः गुह्ये
ॐ श्रीं ह्रीं क्लीं ग्लौं गं लम्बोदरगणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- लम्बोदरगणपतये नमः दक्ष जानुनि
ॐ श्रीं ह्रीं क्लीं ग्लौं गं क्षिप्रप्रसादगणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- क्षिप्रप्रसादगणपतये नमः वामजानुनि
ॐ श्रीं ह्रीं क्लीं ग्लौं गं महागणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- महागणपतये नमः चरणयोः
अक्षरन्यासः ३- ॐ नमः मूर्ध्नि
३- श्रीं नमः भ्रूमध्ये
३- ह्रीं नमः वाम नेत्रे
३- क्लीं नमः दक्ष नेत्रे
३- ग्लौं नमः कण्ठे
३- गं नमः गण्डे
३- गं नमः मुखे
३- णं नमः दक्षबाहुमूले
३- पं नमः दक्ष कूर्परे
३- तं नमः दक्ष मणिबन्धे
३- यें नमः दक्ष कराङ्गुलिमूले
३- वं नमः दक्ष कराङ्गुल्यग्रे
३- रं नमः वामबाहुमूले
३- वं नमः वाम कूर्परे
३- रं नमः वाम मणिबन्धे
३- दं नमः वाम कराङ्गुलिमूले
३- सं नमः वाम कराङ्गुल्यग्रे
३- र्वं नमः दक्षपादमूले
३- जं नमः दक्ष जानुनि
३- नं नमः दक्ष गुल्फे
३- में नमः दक्ष पादाङ्गुलिमूले
३- वं नमः दक्ष पादाङ्गुल्यग्रे
३- शं नमः वामपादमूले
३- मां नमः वामजानुनि
३- नं नमः वामगुल्फे
३- यं नमः वामपादाङ्गुलिमूले
३- स्वां नमः वामपादाङ्गुल्यग्रे
३- हां नमः हृदये
३-ॐ श्रीं ॐनम: अङ्गुष्ठाभ्यां नम:
३-ॐ ह्रीं ॐनम: तर्जनीभ्यां नम:
३-ॐ क्लीं ॐनम: मध्यमाभ्यां नम:
३-ॐ ग्लौं ॐनम: अनामिकाभ्यां नम:
३-ॐ गं ॐनम: कनिष्टिकाभ्यां नम:
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: करतलकर पृष्टाभ्यां नम:
३- ॐ गां नम: अङ्गुष्ठाभ्यां नम:
३- श्रीं गीं तर्जनीभ्यां नम:
३- ह्रीं गूं मध्यमाभ्यां नम:
३- क्लीं गैं अनामिकाभ्यां नम:
३- ग्लौं गौं कनिष्टिकाभ्यां नम:
३- गं गः करतलकर पृष्टाभ्यां नम:
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा – त्रिः व्यापकं
३-ॐ श्रीं ॐनम: मूर्ध्नि
३-ॐ ह्रीं ॐनम: भ्रूमध्ये
३-ॐ क्लीं ॐनम: हृदये
३-ॐ ग्लौं ॐनम: गुह्ये
३-ॐ गं ॐनम: पादयोः
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: व्यापकं
३-ॐ श्रीं ॐनम: मूर्ध्नि
३-ॐ ह्रीं ॐनम: मुखे
३-ॐ क्लीं ॐनम: दक्षकर्णे
३-ॐ ग्लौं ॐनम: वामकर्णे
३-ॐ गं ॐनम: चोरकूपे
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: व्यापकं
३-ॐ श्रीं ॐनम: मूर्ध्नि
३-ॐ ह्रीं ॐनम: भ्रूमध्ये
३-ॐ क्लीं ॐनम: दक्षनेत्रे
३-ॐ ग्लौं ॐनम: वामनेत्रे
३-ॐ गं ॐनम: मुखे
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: व्यापकं
३-ॐ श्रीं ॐनम: दक्षबाहुमूले
३-ॐ ह्रीं ॐनम: दक्ष कूर्परे
३-ॐ क्लीं ॐनम: दक्ष मणिबन्धे
३-ॐ ग्लौं ॐनम: दक्ष कराङ्गुलिमूले
३-ॐ गं ॐनम: दक्ष कराङ्गुल्यग्रे
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: दक्षकरे व्यापकं
३-ॐ श्रीं ॐनम: वामबाहुमूले
३-ॐ ह्रीं ॐनम: वाम कूर्परे
३-ॐ क्लीं ॐनम: वाम मणिबन्धे
३-ॐ ग्लौं ॐनम: वाम कराङ्गुलिमूले
३-ॐ गं ॐनम: वाम कराङ्गुल्यग्रे
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: वामकरे व्यापकं
३-ॐ श्रीं ॐनम: दक्षपादमूले
३-ॐ ह्रीं ॐनम: दक्ष जानुनि
३-ॐ क्लीं ॐनम: दक्ष गुल्फे
३-ॐ ग्लौं ॐनम: दक्ष पादाङ्गुलिमूले
३-ॐ गं ॐनम: दक्ष पादाङ्गुल्यग्रे
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: दक्षपादे व्यापकं
३- ॐ श्रीं ॐ नम: वामपादमूले
३-ॐ ह्रीं ॐनम: वाम जानुनि
३-ॐ क्लीं ॐनम: वाम गुल्फे
३-ॐ ग्लौं ॐनम: वाम पादाङ्गुलिमूले
३-ॐ गं ॐनम: वाम पादाङ्गुल्यग्रे
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: वामपादे व्यापकं
३-ॐ श्रीं ॐनम: दक्षकटि
३-ॐ ह्रीं ॐनम: वामकटि
३-ॐ क्लीं ॐनम: वामांस
३-ॐ ग्लौं ॐनम: दक्षांस
३-ॐ गं ॐनम: हृदये
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: व्यापकं
३-ॐ श्रीं ॐनम: दक्षजानु
३-ॐ ह्रीं ॐनम: वामजानु
३-ॐ क्लीं ॐनम: वाम गुल्फे
३-ॐ ग्लौं ॐनम: दक्ष गुल्फे
३-ॐ गं ॐनम: नाभौ
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: व्यापकं
३-ॐ श्रीं ॐनम: वामस्तने
३-ॐ ह्रीं ॐनम: दक्षस्तने
३-ॐ क्लीं ॐनम: अपर-गळ (back of nape)
३-ॐ ग्लौं ॐनम: कण्ठ
३-ॐ गं ॐनम: चोरकूपे (below larynx)
३- गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा नम: व्यापकं
मूलमन्त्रवर्णाष्टकन्यासः
३-ॐ ॐ नम: अधः सहस्रारे
३-ॐ श्रीं नम: मूलधारे
३-ॐ ह्रीं नम: स्वाधिष्ठाने
३-ॐ क्लीं नम: मणिपूरके
३-ॐ ग्लौं नम: अनाहते
३-ॐ गं नम: विशुद्धौ
३-ॐ गणपतये वरवरद नम: आज्ञायां
३-ॐ सर्वजनं मे वशमानय स्वाहा नम: ब्रह्मरन्ध्रे
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- त्रिः व्यापकं
मूलमन्त्रवर्णनवकन्यासः
३-ॐ ॐ नम: मूलाधरे
३-ॐ श्रीं नम: लिङ्गमूले
३-ॐ ह्रीं नम: नाभौ
३-ॐ क्लीं नम: हृदये
३-ॐ ग्लौं नम: गळे
३-ॐ गं नम: लम्बिकाग्रे
३-ॐ गणपतये नम: ललाटे
३-ॐ वरवरद नम: भ्रूमध्ये
३-ॐ सर्वजनं मे वशमानय स्वाहा नम: मूर्ध्नि
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- त्रिः व्यापकं
मूलमन्त्रवर्णदशकन्यासः
३-ॐ ॐ नम: मूलाधरे
३-ॐ श्रीं नम: लिङ्गमूले
३-ॐ ह्रीं नम: नाभौ
३-ॐ क्लीं नम: हृदये
३-ॐ ग्लौं नम: गळे
३-ॐ गं नम: लम्बिकाग्रे
३-ॐ गणपतये नम: ललाटे
३-ॐ वरवरद नम: भ्रूमध्ये
३-ॐ सर्वजनं नम: केशान्ते
३-ॐ मे वशमानय स्वाहा नम: मूर्ध्नि
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- त्रिः व्यापकं
मूलमन्त्रवर्णचतुर्दशकन्यासः
३-ॐ ॐ नम: मूलाधरे
३-ॐ श्रीं नम: वृष्णयोः
३-ॐ ह्रीं नम: लिङ्गमूले
३-ॐ क्लीं नम: जठरे
३-ॐ ग्लौं नम: नाभौ
३-ॐ गं नम: उदरे
३-ॐ गणपतये नम: हृदये
३-ॐ वर नम: उरसि
३-ॐ वरद नम: गळे
३-ॐ सर्वजनं नम: लम्बिकाग्रे
३-ॐ मे नम: भ्रूमध्ये
३-ॐ वशं नम: ललाटे
३-ॐ आनय नम: केशान्ते
३-ॐ स्वाहा नम: मूर्ध्नि
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा- त्रिः व्यापकं
सामान्यार्घ्यासाधनं
वर्धनी कलश जलेन प्रवेशरीत्या चतुरश्र वृत्त षट्कोण त्रिकोण बिन्दु मण्डलं मत्स्य मुद्रया विलिख्य

चतुरश्रे अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च पुष्पाक्षतैः अभ्यर्च्य
श्रीं ह्रीं क्लीं-ऐं-हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- क्लीं-शिरसे स्वाहा शिरः शक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- सौः -शिखायै वषट् शिखाशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ऐं-कवचाय हुं कवचशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- क्लीं-नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- सौः -अस्त्राय फट् अस्त्रशक्ति श्रीपादुकां पूजयामि नमः
षट्कोणे स्वाग्रादि प्रदक्षिण्येन
श्रीं ह्रीं क्लीं-ॐ गां हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं-श्रीं गीं शिरसे स्वाहा शिरः शक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ह्रीं गूं शिखायै वषट् शिखाशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- क्लीं गैं कवचाय हुं कवचशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ग्लौं गौं नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- गं गः अस्त्राय फट् अस्त्रशक्ति श्रीपादुकां पूजयामि नमः
त्रिकोण मध्ये- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा-नमः
श्रीं ह्रीं क्लीं- ऐं ह्रः अस्त्राय फट् – इति पात्राधारं प्रक्षाळ्य
श्रीं ह्रीं क्लीं- अं अग्निमण्डलाय धर्म प्रद दशकलात्मने श्रीमहागणपतेः सामान्यार्घ्य पात्राधाराय नमः
श्रीं ह्रीं क्लीं- अं आत्मतत्वाय आधारशक्तये वौषट्-
इति मण्डले संस्थाप्य पूर्वादि प्रादक्षिण्ये अग्नेः दशकलाः संपुज्य
श्रीं ह्रीं क्लीं- यं धूम्रार्चिषे नमः
३- रं ऊष्मायै नमः
३- लं ज्वलिन्यै नमः
३- वं ज्वालिन्यै नमः
३- शं विस्फुलिङ्गिन्यै नमः
३- षं सुश्रियै नमः
३- सं सुरूपायै नमः
३- हं कपिलायै नमः
३- ळं हव्यवाहायै नमः
३- क्षं कव्यवाहायै नमः
३- ऐं ह्रः अस्त्राय फट् – इति पात्रं प्रक्षाळ्य
श्रीं ह्रीं क्लीं- उं सूर्यमण्डलाय अर्थप्रद द्वादशकलात्मने श्रीमहागणपतेःसामान्यार्घ्य पात्राय नमः
श्रीं ह्रीं क्लीं- उं विद्या तत्त्वाय पद्मासनाय वौषट्
पूर्वमण्डलोपरि संस्थाप्य -भानोः द्वादशकलाः पूर्वादि प्रादक्षिण्ये सम्पूज्य
श्रीं ह्रीं क्लीं- कं भं तपिन्यै नमः
३-खं बं तापिन्यै नमः
३-गं फं धूम्रायै नमः
३-घं पं मरीच्यै नमः
३-ङं नं ज्वालिन्यै नमः
३-चं धं रुच्यै नमः
३-छं दं सुषुम्नायै नमः
३- जं थं भोगदायै नमः
३- झं तं विश्वायै नमः
३-ञं णं बोधिन्यै नमः
३- टं ढं धारिण्यै नमः
३- ठं डं क्षमायै नमः
श्रीं ह्रीं क्लीं- मं सोम मण्डलाय काम प्रद षोडश कलात्मने श्रीमहागणपतेः सामान्यार्घ्यामृताय नमः
श्रीं ह्रीं क्लीं- मं शिव तत्त्वाय सोममण्डलाय नमः
इति वर्धनी गत सलिलं आपूर्य -क्षीर(विशेषार्घ्यं)बिन्दुं च दत्वा -सोम कलाः पूर्वादि प्रादक्षिण्ये सम्पूज्य
श्रीं ह्रीं क्लीं- अं अमृतायै नमः
३- आं मानदायै नमः
३- इं पूषायै नमः
३- ईं तुष्ट्यै नमः
३- उं पुष्ट्यै नमः
३- ऊं रत्यै नमः
३- ऋं धृत्यै नमः
३- ॠं शशिन्यै नमः
३- ऌं चन्द्रिकायै नमः
३- ॡं कान्त्यै नमः
३- एं ज्योत्स्नायै नमः
३- ऐं श्रियै नमः
३- ॐ प्रीत्यै नमः
३- औं अङ्गदायै नमः
३- अं पूर्णायै नमः
३- अः पूर्णामृतायै नमः
तत्र अमृते अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च पुष्पाक्षतैः षडङ्गं अभ्यर्च्य
श्रीं ह्रीं क्लीं-ॐ गां हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं-श्रीं गीं शिरसे स्वाहा शिरः शक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ह्रीं गूं शिखायै वषट् शिखाशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- क्लीं गैं कवचाय हुं कवचशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ग्लौं गौं नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- गं गः अस्त्राय फट् अस्त्रशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- अस्त्राय फट्- इति अस्त्रेण संरक्ष्य
श्रीं ह्रीं क्लीं- कवचाय हुं- इति अवकुण्ठ्य,
धेनु योनि मुद्रे प्रदर्श्य,
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा -सप्तवारं अभिमन्त्रय
तेन जलेन पूजोपकरणानि आत्मानं च प्रोक्ष्य.
विशेषार्घ्यासाधनं
सामान्यार्घ्य जलेन बिन्दु त्रिकोण षट्कोण वृत्त चतुरश्रात्मक मण्डलं मत्स्य मुद्रया विलिख्य

मध्ये “ईं” इति तुरीय बिन्दुं विलिख्य
“ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा”-अभ्यर्च्य
चतुरश्रे अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च पुष्पाक्षतैः अभ्यर्च्य
श्रीं ह्रीं क्लीं-ॐ गां हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं-श्रीं गीं शिरसे स्वाहा शिरः शक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ह्रीं गूं शिखायै वषट् शिखाशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- क्लीं गैं कवचाय हुं कवचशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ग्लौं गौं नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- गं गः अस्त्राय फट् अस्त्रशक्ति श्रीपादुकां पूजयामि नमः
त्रिकोणे मध्ये
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा –
षट्कोणे स्वाग्रादि प्रदक्षिण्येन
श्रीं ह्रीं क्लीं-ॐ गां हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं-श्रीं गीं शिरसे स्वाहा शिरः शक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ह्रीं गूं शिखायै वषट् शिखाशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- क्लीं गैं कवचाय हुं कवचशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ग्लौं गौं नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- गं गः अस्त्राय फट् अस्त्रशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ऐं ह्रः अस्त्राय फट् – इति पात्राधारं प्रक्षाळ्य
श्रीं ह्रीं क्लीं- ऐं अग्निमण्डलाय धर्म प्रद दशकलात्मने श्री महागणपतेःविशेषार्घ्य पात्राधाराय नमः
श्रीं ह्रीं क्लीं- अं आत्मतत्वाय आधारशक्तये वौषट्-इति मण्डले संस्थाप्य
पूर्वादि प्रादक्षिण्ये अग्नेः दशकलाः संपुज्य
श्रीं ह्रीं क्लीं- यं धूम्रार्चिषे नमः
३- रं ऊष्मायै नमः
३- लं ज्वलिन्यै नमः
३- वं ज्वालिन्यै नमः
३- शं विस्फुलिङ्गिन्यै नमः
३- षं सुश्रियै नमः
३- सं सुरूपायै नमः
३- हं कपिलायै नमः
३- ळं हव्यवाहायै नमः
३- क्षं कव्यवाहायै नमः
३- ऐं ह्रः अस्त्राय फट् – इति पात्रं प्रक्षाळ्य
श्रीं ह्रीं क्लीं- क्लीं सूर्यमण्डलाय अर्थप्रद द्वादशकलात्मने श्रीमहागणपतेःविशेषार्घ्य पात्राय नमः
श्रीं ह्रीं क्लीं- उं विद्या तत्त्वाय पद्मासनाय वौषट् पूर्वमण्डलोपरि संस्थाप्य
श्रीं ह्रीं क्लीं- ह्रीं ऐं महालक्ष्मीश्वरि परमस्वमिनि ऊर्ध्वशून्य प्रवाहिनि सोमसूर्याग्निभक्षिणि परमाकाश भासुरे आगच्छ आगच्छ विश विश पात्रं प्रतिगृह्ण प्रतिगृह्ण हुं फट् स्वाहा – इति पुष्पाक्षतैः अभ्यर्च्य भानोः द्वादशकलाः पूर्वादि प्रादक्षिण्ये सम्पूज्य
श्रीं ह्रीं क्लीं- कं भं तपिन्यै नमः
३-खं बं तापिन्यै नमः
३-गं फं धूम्रायै नमः
३-घं पं मरीच्यै नमः
३-ङं नं ज्वालिन्यै नमः
३-चं धं रुच्यै नमः
३-छं दं सुषुम्नायै नमः
३- जं थं भोगदायै नमः
३- झं तं विश्वायै नमः
३-ञं णं बोधिन्यै नमः
३- टं ढं धारिण्यै नमः
३- ठं डं क्षमायै नमः
श्रीं ह्रीं क्लीं- सौः सोम मण्डलाय काम प्रद षोडश कलात्मने श्रीमहागणपतेःविशेषार्घ्यामृताय नमः
श्रीं ह्रीं क्लीं- मं शिव तत्त्वाय सोममण्डलाय नमः
श्रीं ह्रीं क्लीं- ब्रह्माण्डाखण्ड सम्भूतं अशेष-रस-सम्भृतं ।आपूरितं महापात्रं पीयूषरसमावह ॥
इति कलश गत क्षीरं(विशेषार्घ्यं) आपूर्य, अष्टगन्धलोलितपुष्पं निधाय, नागरखण्डानि निक्षिप्य,तैः सम्मिश्रिय सोम कलाः पूर्वादि प्रादक्षिण्ये सम्पूज्य
श्रीं ह्रीं क्लीं- अं अमृतायै नमः
३- आं मानदायै नमः
३- इं पूषायै नमः
३- ईं तुष्ट्यै नमः
३- उं पुष्ट्यै नमः
३- ऊं रत्यै नमः
३- ऋं धृत्यै नमः
३- ॠं शशिन्यै नमः
३- ऌं चन्द्रिकायै नमः
३- ॡं कान्त्यै नमः
३- एं ज्योत्स्नायै नमः
३- ऐं श्रियै नमः
३- ॐ प्रीत्यै नमः
३- औं अङ्गदायै नमः
३- अं पूर्णायै नमः
३- अः पूर्णामृतायै नमः
तत्र अमृते अ-क-था दि (अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः -क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त- थ द ध न प फ ब भ म य र ल व श ष स) त्रिकोणं स्वग्रादि प्रादक्षिण्ये विलिख्य
स्वग्रादि कोणेषु ह ळ क्ष प्रादक्षिण्ये विलिख्य
मध्ये “ईं” इति तुरीय स्वरं
तत् वाम दक्षयोः “हं”–“सः “इति च विलिख्य, श्रीं ह्रीं क्लीं- हंस हंसाय नमः इति सम्पूज्य

तत् बहिः वृत्तं षट्कोणं व विभाव्य, षट्कोणे स्वाग्रादि प्रादक्षिण्ये षडङ्गं सम्पूज्य
श्रीं ह्रीं क्लीं-ॐ गां हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं-श्रीं गीं शिरसे स्वाहा शिरः शक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ह्रीं गूं शिखायै वषट् शिखाशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- क्लीं गैं कवचाय हुं कवचशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- ग्लौं गौं नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः
श्रीं ह्रीं क्लीं- गं गः अस्त्राय फट् अस्त्रशक्ति श्रीपादुकां पूजयामि नमः
तत्र अमृते सुधादेवीं ध्यात्वा- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा-तां चिन्मयीं आनन्दलक्षणां अमृतकलश-पिशित हस्तद्वयां प्रसन्नां देवीं पूजयामि नमः स्वाहा – इति अभ्यर्च्य, तत्र अमृते किञ्चित् पात्रान्तरेण
श्रीं ह्रीं क्लीं- वषट् इति उद्धृत्य
३-स्वाहा इति तत्रैव निक्षिप्य
३-हुं इति अवकुण्ठ्य
३-वौषट् इति धेनु मुद्रया अमृतीकृत्य
३-फट् इति संरक्ष्य
३-नमः इति पुष्पं दत्वा
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा–गालिनी मुद्रया निरीक्ष्य
३-ऐं इति योनि मुद्रया नत्वा
३-ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा–सप्तवारं अभिमन्त्रय
श्रीं ह्रीं क्लीं- सुधादेव्यै लं पृथ्व्यात्मकं गन्धं कल्पयामि नमः
३-सुधादेव्यै हं आकाशात्मकं पुष्पं कल्पयामि नमः
३-सुधादेव्यै यं वाय्वात्मकं धूपं कल्पयामि नमः
३-सुधादेव्यै रं वह्न्यात्मकं दीपं कल्पयामि नमः
३-सुधादेव्यै वं अमृतात्मकं नैवेद्यं कल्पयामि नमः
३-सुधादेव्यै सं सर्वात्मकं ताम्बूलादि सर्वोपचारान् कल्पयामि नमः
तत् बिन्दुभिः प्रोक्ष्य “सर्वं विद्यामयं विभावयेत्”
विशेषार्घ्यपात्रं करेण संस्पृश्य अभिमन्त्रयेत्
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ नमः (दश वारं अभिमन्त्र्य)
३-गणानां त्वा गणपतिं हवामहे कविं कवीणां उपमश्रवस्तमं ज्योष्ठराजं ब्रह्मणां ब्रह्मणस्पतः आ नः शृण्वन्नूतुभिः सीतसादनं
३-तत्पुरुषाय विह्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात्
सुधा देवी प्रार्थना मन्त्राः
श्रीं ह्रीं क्लीं- ऐं अखण्डैकरसानन्दकरे पर सुधात्मनि ।
स्वच्छन्दस्फुरणामत्र विधेहि कुलनायिके ॥ नमः
श्रीं ह्रीं क्लीं- क्लीं अकुलस्थामृताकारे शुद्धज्ञानकरे परे।
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥नमः
श्रीं ह्रीं क्लीं- सौः तद्रूपिण्यैकरस्यत्वं कृत्वाह्येतत् स्वरूपिणि ।
भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ॥नमः
(अमृतेश्वरी मन्त्रं)
श्रीं ह्रीं क्लीं-ऐं प्लूं झ्रौं जूं सः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा ॥ नमः
(दीपिनी मन्त्रं)
श्रीं ह्रीं क्लीं- ऐं वद वद वाग्वादिनि ऐं ।क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्लीं ।
सौः मोक्षं कुरु कुरु। ह्सौं स्हौः ॥ नमः
तदमृतं पात्रान्तरेण उद्धृत्य श्रीगुरवे निवेद्य स्वयं च-
आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा

पीठ पूजा- ३- मण्डूकादि पीठ देवताभ्यो नमः
३-इक्षु-रस-सागराय नमः
३-रत्नद्वीपाय नमः
३-आं आशारशक्तये नमः
३-कूं कूर्माय नमः
३-कं कन्दाय नमः
३-अं अनन्तनालाय नमः – पीठमध्ये
आग्नेयादि विदिक्षु
३-ऋं धर्माय नमः
३-ॠं ज्ञानाय नमः
३-ऌं वैराग्याय नमः
३-ॡं ऐश्वर्याय नमः
प्रागादि दिक्षु
३-ऋं अधर्माय नमः
३-ॠं अज्ञानाय नमः
३-ऌं अवैराग्याय नमः
३-ॡं अनैश्वर्याय नमः
पीठशक्तिपूजा
- ३-तीव्रायै नमः
- ३-ज्वालिन्यै नमः
- ३-नन्दायै नमः
- ३-भोगदायै नमः
- ३-कामरूपिण्यै नमः
- ३-उग्रायै नमः
- ३-तेजोवत्यै नमः
- ३-सत्यायै नमः
- ३-विघ्ननाशिन्यै नमः (मध्ये)
३- ह्रीं सर्वशक्ति कमलासनाय नमः
ध्यानं: बीजापूर गदेक्षुकार्मुकरुचा चक्राब्ज पाशोत्पल -व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत् कराम्भोरुहः
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्जलद्भूषया-विश्वोत्पत्तिविनाश संस्थितिकरो विघ्नेशो इष्टार्थदः ॥

पञ्चपूजा: लं पृथ्व्यात्मने गन्धं कल्पयामि नमः
हं आकाशात्मने पुष्पं कल्पयामि नमः
यं वाय्वात्मने धूपं कल्पयामि नमः
रं वह्न्यात्मने दीपं कल्पयामि नमः
वं अमृतात्मने नैवेद्यं कल्पयामि नमः
सं सर्वात्मने ताम्बूलादि सर्वोपचारान् कल्पयामि नमः
(मूलेन ध्यानोक्त मूर्तिं परिकल्प्य आवाहनादि षोडशोपचार पूजां कुर्यात्)
मूलं श्रीमहागणपतये नमः ध्यायामि आवाहयामि
मूलं आवाहिता भव -मूलं संस्थापिता भव-मूलं सन्निधापिता भव-मूलं सन्निरुद्धा भव-मूलं सम्मोखी भव
मूलं अवकुण्ठिता भव-मूलं सुप्रसन्ना भव-मूलं सुप्रीता भव-मूलं देव प्रसीद प्रसीद (आवहनादि मुद्रा प्रदर्शय)
देवस्य देहे षडङ्गविन्यस्य-श्रीं ह्रीं क्लीं-ॐ गां हृदयाय नमः
श्रीं ह्रीं क्लीं-श्रीं गीं शिरसे स्वाहा
श्रीं ह्रीं क्लीं- ह्रीं गूं शिखायै वषट्
श्रीं ह्रीं क्लीं- क्लीं गैं कवचाय हुं
श्रीं ह्रीं क्लीं- ग्लौं गौं नेत्रत्रयाय वौषट्
श्रीं ह्रीं क्लीं- गं गः अस्त्राय फट्
दन्त पाश अङ्कुश विघ्न परशु लड्डुक बीजापूर – सप्तमुद्रा प्रदर्श्य्
३-देव सर्वजगन्नाथ यावत् पूजावसानकं । तावत् त्वं प्रीति भावेन मण्डलेऽस्मिन् सन्निधिं कुरु
३- मूलं श्रीमहागणपतये नमः इदं इदं आसनं सुखासनं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः पादयोः पाद्यं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः हस्तयोरर्घ्यं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः मुखे आचमनीयं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः मधुपर्कं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः आचमनीयं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः स्नपयामि नमः
३- मूलं श्रीमहागणपतये नमः स्नानानन्तरं आचमनीयं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः दिव्य-परिमळ-रक्तगन्धं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः अक्षतान्कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः रक्तवसनं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः किरीटं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः चन्द्रशकलं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः सर्वाभरणानि कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः उपवीतं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः ऊर्ध्वकरयोः चक्रं अब्जं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः तदधः करयोः शूलं पाशं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः तदधः करयोः इक्षुकार्मुकं उत्पलं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः तदधः करयोः गदां व्रीह्यग्रं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः तदधः करयोः बीजापूरं विषाणं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः शुण्डाग्रे अमृत-रत्न-कलशं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः रक्तपुष्पैः पूजयामि नमः
- 1.श्रीं ह्रीं क्लीं सुमुखाय नमः
- 2.श्रीं ह्रीं क्लीं एकदन्ताय नमः
- 3.श्रीं ह्रीं क्लीं कपिलाय नमः
- 4.श्रीं ह्रीं क्लीं गजकर्णकाय नमः
- 5.श्रीं ह्रीं क्लीं लम्बोदराय नमः
- 6.श्रीं ह्रीं क्लीं विकटाय नमः
- 7.श्रीं ह्रीं क्लीं विघ्नराजाय नमः
- 8.श्रीं ह्रीं क्लीं गणाधिपाय नमः
- 9.श्रीं ह्रीं क्लीं धूमकेतवे नमः
- 10.श्रीं ह्रीं क्लीं गणाध्यक्षाय नमः
- 11.श्रीं ह्रीं क्लीं फालचन्द्राय नमः
- 12.श्रीं ह्रीं क्लीं गजाननाय नमः
- 13.श्रीं ह्रीं क्लीं वक्रतुण्डाय नमः
- 14.श्रीं ह्रीं क्लीं शूर्पकर्णाय नमः
- 15.श्रीं ह्रीं क्लीं हेरम्बाय नमः
- 16.श्रीं ह्रीं क्लीं स्कन्दपूर्वजाय नमः
३- मूलं श्रीमहागणपतये नमः धूपं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः दीपं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः नैवेद्यं कल्पयामि नमः
३- मूलं श्रीमहागणपतये नमः कर्पूर ताम्बूलं कल्पयामि नमः
प्रार्थना: ३-वक्रतुण्ड महाकाय कोटिसूर्य समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
३-अगजानन पद्मार्कं गजाननं अहर्निशं । अनेकदं तं भक्तानां एकदन्तं उपास्महे ॥
दन्त पाश अङ्कुश् विघ्न परशु लड्डुक बीजापूर – सप्तमुद्रा प्रदर्श्य्
लयाङ्गपूजा
३-ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा श्रीसिद्धलक्ष्मि सहित श्रीमहागणपति श्रीपादुकां पूजयामि तर्पयामि नमः (10 times)
षडङ्ग– देवस्य –अग्नीशासुरवायुकोणेषुमध्येदिक्षुच
३-ॐ गां-हृदयाय नमः हृदयदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-श्रीं गीं-शिरसे स्वाहा शिरोदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-ह्रीं गूं-शिखायै वषट् शिखादेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-क्लीं गैं-कवचाय हुं कवचदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-ग्लौं गौं-नेत्रत्रयाय वौषट् नेत्रदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-गं गः -अस्त्राय फट् अस्त्रदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
गुरुमण्डलं– देवस्यपृष्टदेशेपङ्क्तिक्रमाद्यजेत्
कुलगुरवः
श्रीं ह्रीं क्लीं- गणेश्वरसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-गणक्रीडसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-विकटसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-विघ्ननायकसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-दुर्मुखसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-सुमुखसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-बुद्धसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-विघ्नराजसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-गणाधिपसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
विद्यावतारगुरवः
३-सुरानन्दसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-प्रमोदसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-हेरम्बसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-महोत्कटसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-शंकरसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-लम्बकर्णसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-मेघनादसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-महाबलसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-गणञ्जयसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
दीक्षागुरवः
दिव्यौघः
३-विनायकसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-कवीश्वरसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-विरूपाक्षसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-विश्वसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-ब्रह्मण्यसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-निधीशसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
सिद्धौघः
३-गजाधिराजसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-वरप्रदासिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
मानवौघः
३-विजयसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-दुर्जयसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-जयसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-दुःखारिसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-सुखावहसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-परमात्मासिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-सर्वभूतात्मासिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-फालचन्द्रसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-सद्योजातसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-बुद्धसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
३-शूरसिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः
ततः स्वगुरु परंपरां पूजयेत्
- 1.ऐं ह्रीं श्रीं ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौं स्हौः श्रीअमुकाम्बा सहित श्रीअमुकानन्दनाथ परमेष्ठिगुरु श्रीपादुकां पूजयामि नमः
- 2.ऐं ह्रीं श्रीं ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौं स्हौः श्रीअमुकाम्बा सहित श्रीअमुकानन्दनाथ परमगुरु श्रीपादुकां पूजयामि नमः
- 3.ऐं ह्रीं श्रीं ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौं स्हौः श्रीअमुकाम्बा सहित श्रीअमुकानन्दनाथ गुरु श्रीपादुकां पूजयामि नमः
३-सन्विन्मये महादेव परामृत रस प्रिय
अनुज्ञां देहि गणेश परिवारार्चनाय मे
I – प्रथमावरणं – त्रिकोणान्तर्भागे चतुर्दिक्षु प्रादक्षिण्येन

३- श्रीं श्री श्रीपति श्रीपादुकां पूजयामि तर्पयामि नमः
३- ह्रीं गिरिजा गिरजापति श्रीपादुकां पूजयामि तर्पयामि नमः
३- क्लीं रति रतिपति श्रीपादुकां पूजयामि तर्पयामि नमः
३- ग्लौं मही महीपति श्रीपादुकां पूजयामि तर्पयामि नमः
३-एताः प्रथमावरणस्थ देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट सिद्धिं मे देहि शरणागत वत्सल । भक्त्या समर्पयेत्तुभ्यं प्रथमावरणार्चनं ॥
३-प्रथमावरणे श्री श्रीपत्यादि सहित श्रीमहागणपतये नमः
३-अनेन प्रथमावरण पूजनेन श्रीमहागणपति सुप्रीतः सुप्रसन्नः वरदो भवतु
II – द्वितीयावरणं- षट्कोण- पूर्वादि प्रादक्षिण्येन

- ३- श्रीं गं ऋद्धि आमोद श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- श्रीं गं समृद्धि प्रमोद श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- श्रीं गं कान्ति सुमुख श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- क्लीं गं मदनावति दुर्मुख श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- क्लीं गं मदद्रवा अविघ्न श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- क्लीं गं द्राविणि विघ्नकर्तृ श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- ह्रीं गं वसुधारा शङ्खनिधि श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- ग्लौं गं वसुमती पद्मनिधि श्रीपादुकां पूजयामि तर्पयामि नमः
३-एताः द्वितीयावरणस्थ देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट सिद्धिं मे देहि शरणागत वत्सल । भक्त्या समर्पयेत्तुभ्यं द्वितीयावरणार्चनं॥
३-द्वितीयावरणे ऋद्धि आमोदादि सहित श्रीमहागणपतये नमः
३-अनेन द्वितीयावरण पूजनेन श्रीमहागणपति सुप्रीतः सुप्रसन्नः वरदो भवतु
III –तृतीयावरणं- षट्कोण सन्धिषु

३-ॐ गां-हृदयाय नमः हृदयदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-श्रीं गीं-शिरसे स्वाहा शिरोदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-ह्रीं गूं-शिखायै वषट् शिखादेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-क्लीं गैं-कवचाय हुं कवचदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-ग्लौं गौं-नेत्रत्रयाय वौषट् नेत्रदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-गं गः -अस्त्राय फट् अस्त्रदेवी श्रीपादुकां पूजयामि तर्पयामि नमः
३-एताः तृतीयावरणस्थ देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट सिद्धिं मे देहि शरणागत वत्सल। भक्त्या समर्पयेत्तुभ्यं तृतीयावरणार्चनं॥
३-तृतीयावरणे षडङ्ग सहित श्रीमहागणपतये नमः
३-अनेन तृतीयावरण पूजनेन श्रीमहागणपति सुप्रीतः सुप्रसन्नः वरदो भवतु
IV -चतुर्थावरणं – अष्टदलमूले पूर्वादि प्रादक्षिण्येन दिक्षु ततः विदिक्षु

- ३- आं ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- ईं माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- ऊं कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- ॠं वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- ॡं वाराही श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- ऐं इन्द्राणी श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- औं चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- अः महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः
३-एताः चतुर्थावरणस्थ देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट सिद्धिं मे देहि शरणागत वत्सल । भक्त्या समर्पयेत्तुभ्यं चतुर्थावरणार्चनं॥
३-चतुर्थावरणे मातृकाष्टक सहित श्रीमहागणपतये नमः
३-अनेन चतुर्थावरण पूजनेन श्रीमहागणपति सुप्रीतः सुप्रसन्नः वरदो भवतु
पञ्चमावरणं- भूपुर पूर्वादि
- ३- लां इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावतवाहनाय सपरिवाराय नमः लं इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- रां अग्नये शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय सपरिवाराय नमः रं अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- टां यमाय दण्डहस्ताय प्रेताधिपतये महिषवाहनाय सपरिवाराय नमः टं यम श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- क्षां निर्ऋतये खड्गहस्ताय रक्षोऽधिपतये नरवाहनाय सपरिवाराय नमः क्षं निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- वां वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय सपरिवाराय नमः वं वरुण श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- यां वायवे ध्वजहस्ताय प्राणाध्पतये रुरुवाहनाय सपरिवाराय नमः यं वायु श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- सां सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्ववाहनाय सपरिवाराय नमः सं सोम श्रीपादुकां पूजयामि तर्पयामि नमः
- ३- हां ईशानाय त्रिशूलहस्ताय विद्याधिपतये वृषभवाहनाय सपरिवाराय नमः हं ईशान श्रीपादुकां पूजयामि तर्पयामि नमः
३-एताः पञ्चमावरणस्थ देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।भक्त्या समर्पयेत्तुभ्यं पञ्चमावरणार्चनं ॥
३- पञ्चमावरणे दिक्पालक सहित श्रीमहागणपतये नमः
३-अनेन पञ्चमावरण पूजनेन श्रीमहागणपति सुप्रीतः सुप्रसन्नः वरदो भवतु
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा श्रीसिद्धलक्ष्मि सहित श्रीमहागणपति श्रीपादुकां पूजयामि तर्पयामि नमः (3 times)
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं ॐ नमो भगवति महालक्ष्मि वरवरदे श्रीं विभूतये स्वाहा श्रीगणेशाङ्क-निवासिनी श्रीसिद्धलक्ष्म्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः (3 times)
३- गं मन्त्रफलात्मने बीजपूराय नमः बीजापूर श्रीपादुकां पूजयामि तर्पयामि नमः
३- ग्लौं शक्त्यात्मने गदायै नमः गदा श्रीपादुकां पूजयामि तर्पयामि नमः
३- क्लीं प्राणात्मने इक्षुकार्मुकाय नमः इक्षुकार्मुक श्रीपादुकां पूजयामि तर्पयामि नमः
३- ह्रीं त्रिगुणात्मने त्रिशूलाय नमः त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः
३- श्रीं कालत्मने चक्राय नमः चक्र श्रीपादुकां पूजयामि तर्पयामि नमः
३- श्रीं चक्रत्मने अब्जाय नमः अब्ज श्रीपादुकां पूजयामि तर्पयामि नमः
३- ह्रीं व्याप्त्यत्मने पाशाय नमः पाश श्रीपादुकां पूजयामि तर्पयामि नमः
३- क्लीं रक्तात्मने उत्पलाय नमः उत्पल श्रीपादुकां पूजयामि तर्पयामि नमः
३- ग्लौं भुवनात्मने व्रीह्यग्राय नमः वीह्यग्र श्रीपादुकां पूजयामि तर्पयामि नमः
३- गं विद्यात्मने विषाणाय नमः विषाण श्रीपादुकां पूजयामि तर्पयामि नमः
३-श्रीं ह्रीं क्लीं ग्लौं गं त्रैलोक्यात्मने रत्नकलशाय नमः रत्नकलश श्रीपादुकां पूजयामि तर्पयामि नमः
मूलेन सामान्यार्घ्येन गन्धं प्रोक्ष्य; ३-विष्णु दैवत्याय गन्धाय नमः इत्यभ्यर्च्य -गन्ध-मुद्रां प्रदर्श्य
३- सर्वावरण देवता सहित श्रीमहागणपतये नमः गन्धं कल्पयामि नमः
मूलेन-सामान्यार्घ्येन पुष्पं-प्रोक्ष्य;३-वनस्पति देवताभ्यः पुष्पेभ्यो नमः इत्यभ्यर्च्य -पुष्प-मुद्रां प्रदर्श्य
३ सर्वावरण देवता सहित श्रीमहागणपतये पुष्पं कल्पयामि वौषट् नमः
मूलेन सामान्यार्घ्येन धूप पात्रस्थ अङ्गारकान् प्रोक्ष्य; ‘वं’ इति धेनुमुद्रया अमृतीकृत्य
“३-क्लीं सुरभि तेजसे स्वाहा” इति दशाङ्गं निक्षिप्य “३-गन्धर्व दैवत्याय धूपाय नमः” इत्यभ्यर्च्य; धूप-मुद्रां प्रदर्श्य-३-वनस्पति रसोत्पन्नो गन्धाढ्यो धूप उत्तमः । आघ्रेयः सर्व देवानां धूपोऽयं प्रति-गृह्यतां ॥ (वाम-करे घण्टां वादयन्; देवस्य नाभिप्रदेशे धूपपात्रं प्रदर्श्य वाम-भागे स्थापयेत्)
३-सर्वावरण देवता सहित श्रीमहागणपतये नमः धूपं कल्पयामि नमः
ह्रीं इति दीपं प्रज्वल्य; ‘वं’ इति धेनुमुद्रयामृतीकृत्य;३-विष्णु-दैवत्याय दीपाय नमः इत्यभ्यर्च्य; दीप-मुद्रां प्रदर्श्य-३-स्वप्रकाश-महादीपो सर्वत्र-तिमिरापहः । स-बाह्याभ्यन्तं ज्योतिः दीपोयं प्रति-गृह्यतां ॥ (वाम-करे घण्टां वादयन्; देवस्य नेत्र-प्रदेशे दीपं प्रदर्श्य दक्षभागे स्थापयेत्)
३-सर्वावरण देवता सहित श्रीमहागणपतये नमः दीपं कल्पयामि नमः
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा श्रीसिद्धलक्ष्मि सहित श्रीमहागणपति श्रीपादुकां पूजयामि तर्पयामि नमः (3 times)
मूलेन निरीक्ष्य; त्रिः सामान्यार्घेन प्रोक्ष्य ; ‘वं’ इति धेनुमुद्रयामृतीकृत्य
मूलेन सप्तवराभिमन्त्रित सामान्यार्घेन प्रोक्ष्य -नैवेद्य-मुद्रां प्रदर्श्य- वाम करे घण्टां वादयन्
३ सर्वावरण देवता सहित श्रीमहागणपतये नैवेद्यं कल्पयामि नमः
ॐ भूर्भुवस्सुवः तत्सवितु र्वरेण्यं भर्गो देवस्य धीमहि धियोयो नः प्रचोदयात्-परोरजसे सावदों देवः सवितुः प्रसवः सत्यत्वर्तेन परिसिञ्चामि (in evenings ऋतत्वासत्येन)
३- श्रीमहागणपतये आपोशनं कल्पयामि नमः – अमृतोपस्तरणमसि
३-हेमपात्र-गतं दिव्यं परमान्नं सु-संस्कृतं । पञ्चधा षड्रसोपेतं गृहाण परमेश्वर ॥
वाम करे ग्रास मुद्रां प्रदर्श्य प्रणाहुति मुद्राः च प्रदर्श्य
३-ऐं प्राणाय स्वाहा
३-क्लीं अपाणाय स्वाहा
३-सौः व्यानाय स्वाहा
३-सौः उदानाय स्वाहा
३-ऐं क्लीं सौः समानाय स्वाहा
३-ब्रह्मणे स्वाहा
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा
-आत्म-तत्वव्यापक श्रीमहागणपति तृप्यतु
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा
-विद्या-तत्वव्यापक श्रीमहागणपति तृप्यतु
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा
-शिव-तत्वव्यापक श्रीमहागणपति तृप्यतु
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा
-सर्वतत्व- व्यापक श्रीमहागणपति तृप्यतु
३- श्रीमहागणपतये मध्ये मध्ये अमृत पानीयं कल्पयामि नमः
३- श्रीमहागणपतये उत्तरापोशनं कल्पयामि नमः – अमृतापिधानमसि
३- श्रीमहागणपतये हस्त प्रक्षाळनं कल्पयामि नमः
३- श्रीमहागणपतये गण्डूषं कल्पयामि नमः
३- श्रीमहागणपतये पाद्यं कल्पयामि नमः
३- श्रीमहागणपतये आचमनीयं कल्पयामि नमः
३- श्रीमहागणपतये कर्पूरवीटिकां कल्पयामि नमः
३- श्रीमहागणपतये नमः स्वर्णपुष्प दक्षिणां कल्पयामि नमः
३-तत्पुरुषाय विह्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् – श्रीमहागणपतये नमः कर्पूर नीराञ्जनं कल्पयामि नमः
३-गणानां त्वा गणपतिं हवामहे कविं कवीणां उपमश्रवस्तमं ज्योष्ठराजं ब्रह्मणां ब्रह्मणस्पतः आ नः शृण्वन्नूतुभिः सीतसादनं ॥ श्रीमहागणपतये नमः पुष्पाञ्जलिं कल्पयामि नमः
३- श्रीमहागणपतये नमः प्रदक्षिण नमस्कारान्कल्पयामि नमः
(If Homa is proposed to be done, then continue, if not please do Bali dana
बलिदानं
सामान्यार्घ्य जलेन त्रिकोण वृत्त चतुरश्रात्मक मण्डलं विलिख्य (मध्ये)

३- ऐं व्यापकमण्डलाय नमः इति पुष्पाक्षतैः अभ्यर्च्य -अर्धान्न-सलिल पूरित पात्रं स्थाप्य
ॐ ह्रीं सर्वविघ्नकृद्भ्यो सर्वभूतेभ्यो हुं फट् स्वाहा -इति त्रिः पठित्वा तत्त्व मुद्रया सामान्यार्घ्यजलं प्रसिञ्चेत्- वामपाद-घात कर-स्फोट/समुदञ्चित-वक्त्र/नाराच-मुद्रया -बलिं भूतैः ग्राहयित्वा विभाव्य ऐं इति योनि मुद्रया नत्वा, पाद पाणी प्रक्षाल्य
आचमन-३-ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा आत्मतत्त्वं शोधयामि स्वाहा
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा विद्यातत्त्वं शोधयामि स्वाहा
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा शिवतत्त्वं शोधयामि स्वाहा
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा सर्वतत्त्वं शोधयामि स्वाहा इति आचमय, द्वि उन्मृज्य, सकृत् उपस्पृश्य तत्त्व मुद्राया चक्षु-नासा-श्रोत्र-अंस-द्वय नाभि-हृदय-शिरः स्पर्शयेत्- and proceed to Japa).
होम
पूजा मण्डपस्य ईशान भागे अङ्गुष्ठोन्नतं स्थण्डिलं कृत्वा, सामान्यार्घ्येन प्रोक्ष्य, उदक्संस्था प्राचीः तिस्रःरेखा प्राक्संस्था उदीचीः तिस्र रेखाः लिखित्वा तासु रेखासु क्रमणेन गन्धपुष्पक्षतैः अभ्यर्च्य
- ऐं ह्रीं श्रीं ऐं क्लीं सौः ब्रह्मणे नमः
- ऐं ह्रीं श्रीं ऐं क्लीं सौः यमाय नमः
- ऐं ह्रीं श्रीं ऐं क्लीं सौः सोमाय नमः
- ऐं ह्रीं श्रीं ऐं क्लीं सौः रुद्राय नमः
- ऐं ह्रीं श्रीं ऐं क्लीं सौः विष्णवे नमः
- ऐं ह्रीं श्रीं ऐं क्लीं सौः इन्द्राय नमः
स्वदेहेषडङ्गंविन्यस्य
३- सहस्रार्चिषे हृदयाय नमः
३- स्वस्तिपूर्णाय शिरसे स्वाहा
३- उत्तोष्ठपुरुषाय शिखायै वषट्
३- धूमव्यापिने कवचाय हुं
३- सप्तजिह्वाय नेत्र त्रयाय वौषट्
३- धनुर्धराय अस्त्राय फट्

तेनैवषडङ्गेनकुण्डस्यअग्नीशासुरवायुकोणेषुमध्येदिक्षुचअभ्यर्च्य
- ३-सहस्रार्चिषे हृदयाय नमः हृदय शक्ति श्रीपादुकां पूजयामि नमः
- ३-स्वस्तिपूर्णाय शिरसे स्वाहा शिरःशक्ति श्रीपादुकां पूजयामि नमः
- ३-उत्तोष्ठपुरुषाय शिखायै वषट् शिखाशक्ति श्रीपादुकां पूजयामि नमः
- ३-धूमव्यापिने कवचाय हुं कवचशक्ति श्रीपादुकां पूजयामि नमः
- ३-सप्तजिह्वाय नेत्र त्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः
- ३- धनुर्धराय अस्त्राय फट् अस्त्रशक्ति श्रीपादुकां पूजयामि नमः
तत्रप्रवेशरीत्याअष्टकोणषट्कोणत्रिकोणात्मकअग्निचक्रंविलिख्य


- ३- पीतायै नमः
- ३- श्वेतायै नमः
- ३- अरुणायै नमः
- ३- कृष्णायै नमः
- ३- धूम्रायै नमः
- ३- तीव्रायै नमः
- ३- स्फुलिङ्गिन्यै नमः
- ३- रुचिरायै नमः
- ३- ज्वालिन्यै नमः (मध्ये)
तत्रैवउपर्युपरि (do all below archana in center)
- ३- तं तमसे नमः
- ३- रं रजसे नमः
- ३- सं सत्वाय नमः
- ३- आं आत्मने नमः
- ३- अं अन्तरात्मने नमः
- ३- पं परमात्मने नमः
- ३- ह्रीं ज्ञानात्मने नमः
तत्रपीठेजनिष्यनाणवह्नेःपितरौवागीश्वरीवागीश्वरौपूज्य
३-ह्रीं वागीश्वरी वागीश्वराभ्यां नमः (तयोर्मैथुनं भावयित्वा)
वह्निंउत्पात्यआनीयआग्नेयांदिशिस्थाप्य–तस्मात्क्रव्यादांशनैऋत्यांनिरस्य
३-ॐ वैश्वानर जात वेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा – इति अग्निमूलेन निरीक्षण
३-ॐ वैश्वानर जात वेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा – इति अग्निमूलेन प्रोक्षण
३-धनुर्धराय अस्त्राय फट्-अस्त्रेण कुशैः ताडयित्वा;
“३-कवचाय हुं” इति अवकुण्ठनमुद्रयाअवकुण्ठ्य;
“३-वं” इति सप्तवारं धेनुमुद्राया अमृतीकृत्य
३-ॐ वैश्वानर जात वेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा – इति अग्निमूलेन स्वमूलाधाराधोगतं सम्विदग्निं ललाटनेत्रद्वारा निर्गमय्य बाह्यवह्नौ एकीकृत्य, तत् अग्निं वागीश्वर-बीजस्य वागीश्वर्या-योन्या प्रवेश बुद्ध्या वह्निचक्रे पातयेत् -ततः सामान्यार्घ्य प्रोक्षित इन्धनैः “३- धूमव्यापिने कवचाय हुं “इति आच्छाद्य
३-ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनं सुवर्ण वर्णं अमलं समिद्धं विश्वतोमुखं- इति उपस्थाय
३-ॐ उत्तिष्ठ पुरुष हरित लिङ्गल लोहिताक्ष सर्वकर्माणि साधय मे देहि दापय स्वाहा – इति उत्थाप्य
३-ॐ चित्पिङ्गल हन हन दह दह पच पच सर्वज्ञ आज्ञापय स्वाहा – इति प्रज्वाल्य
वागीश्वरीगर्भंधृतंध्यात्वा
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः अस्य होमाग्नेः पुंसवन कर्मं कल्पयामि नमः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः अस्य होमाग्नेः सीमन्तोन्नयन कर्मं कल्पयामि नमः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः अस्य होमाग्नेः जात कर्मं कल्पयामि नमः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः अस्य होमाग्नेः श्रीमहागणपत्यग्निः इति नाम्ना नामकरण कर्मं कल्पयामि नमः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः श्रीमहागणपत्यग्नेःअन्नप्राशन कर्मं कल्पयामि नमः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः श्रीमहागणपत्यग्नेः चौळ कर्मं कल्पयामि नमः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः श्रीमहागणपत्यग्नेः उपनयन कर्मं कल्पयामि नमः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः श्रीमहागणपत्यग्नेः गोदान कर्मं कल्पयामि नमः
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं नमः श्रीमहागणपत्यग्नेः विवाह कर्मं कल्पयामि नमः
इति तत् तत् कर्मणया विभावयेत्
ततः सामान्यार्घ्येन अग्निं-३ ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा-परिषिञ्च्य -प्राक् अग्रैः उदक् अग्रैः कुशैः परिस्तरणं, प्राक् वर्जं परिधानं च कृत्वा

अग्निध्यानं –
त्रिनयनं अरुणाप्त बद्ध मौलिं स शुक्लांशुकं अरुणं अनेकाकल्पं अम्भोज संस्थं ।
अभिमत वर शक्तिं स्वतिकाभीति हस्तं नमत कनक मालालङ्कृतांसं कृशानुं॥
ततः अग्नि आवरण पूजा – अष्टकोणे स्वाग्रादि प्रादक्षिण्येन
- ३-जातवेदसः श्रीपादुकां पूजयामि नमः
- ३-सप्तजिह्व श्रीपादुकां पूजयामि नमः
- ३-हव्यवाहन श्रीपादुकां पूजयामि नमः
- ३-अश्वोदर श्रीपादुकां पूजयामि नमः
- ३-वैश्वानर श्रीपादुकां पूजयामि नमः
- ३-कौमर तेजसः श्रीपादुकां पूजयामि नमः
- ३-विश्वमुख श्रीपादुकां पूजयामि नमः
- ३-देवमुख श्रीपादुकां पूजयामि नमः
षट्कोणे स्वाग्रादि प्रादक्षिण्येन

- ३-सहस्रार्चिषे हृदयाय नमः हृदय शक्ति श्रीपादुकां पूजयामि नमः
- ३-स्वस्तिपूर्णाय शिरसे स्वाहा शिरः शक्ति श्रीपादुकां पूजयामि नमः
- ३-उत्तोष्ठपुरुषाय शिखायै वषट् शिखा शक्ति श्रीपादुकां पूजयामि नमः
- ३-धूमव्यापिने कवचाय हुं कवच शक्ति श्रीपादुकां पूजयामि नमः
- ३-सप्तजिह्वाय नेत्र त्रयाय वौषट् नेत्र शक्ति श्रीपादुकां पूजयामि नमः
- ३-धनुर्धराय अस्त्राय फट् अस्त्र शक्ति श्रीपादुकां पूजयामि नमः
त्रिकोण मध्ये
३-ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा-अग्नि श्रीपादुकां पूजयामि नमः
पुरतो दर्भेषु आज्यस्थालीं निधाय, आज्यं मूलेन सप्तवारमभिमन्त्र्य- स्रुक् स्रुवं व मूलेन प्रक्षाळ्य अग्निं पुष्पाक्षतैः अलङ्कृत्य – स्रुवेन आज्यमदय सप्त जिह्वासु आहूतिं कुर्यात्.
- ३- हिरण्यायै नमः स्वाहा हिरण्याया इदं न मम
- ३- कनकायै नमः स्वाहा कनकाया इदं न मम
- ३- रक्तायै नमः स्वाहा रक्ताया इदं न मम
- ३- कृष्णायै नमः स्वाहा कृष्णाया इदं न मम
- ३- सुप्रभायै नमः स्वाहा सुप्रभाया इदं न मम
- ३- अतिरक्तायै नमः स्वाहा अतिरक्ताया इदं न मम
- ३- बहुरूपायै नमः स्वाहा बहुरूपाया इदं न मम
३-ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा स्वाहा -अग्नये इदं न मम (त्रिवारं)
३- ॐ उत्तिष्ठ पुरुष हरित लिङ्गल लोहिताक्ष सर्वकर्माणि साधय मे देहि दापय स्वाहा स्वाहा-अग्नये इदं न मम (त्रिवारं)
३- ॐ चित्पिङ्गल हन हन दह दह पच पच सर्वज्ञ आज्ञापय स्वाहा स्वाहा -अग्नये इदं न मम (त्रिवारं)
अथ अग्नेः मध्यभागस्थित बहुरूपा जिह्वायां श्रीदेवीं आवाहयेत्
ध्यानं: बीजापूर गदेक्षुकार्मुकरुचा चक्राब्ज पाशोत्पल
व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत् कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्जलद्भूषया
विश्वोत्पत्तिविनाश संस्थितिकरो विघ्नेशो इष्टार्थदः ॥
३-पूजास्थानात् श्रीश्रीपत्यादि सहितं महालक्ष्म्यालिङ्गितं श्रीमहागणपतिं अग्नौ आवाहयामि नमः
३- मूलं – आवाहिता भव / ३- मूलं – सम्स्थापिता भव/ ३- मूलं – सन्नितापिधा भव – ३- मूलं – सन्निरुद्धा भव /३- मूलं – सम्मुखी भव /३- मूलं – अवकुण्ठिता भव – ३- मूलं – वरदा भव – ३- मूलं – सुप्रसन्ना भव धेनुमुद्रांप्रदर्श्य
३- मूलं – सुप्रीता भव योनिमुद्रांप्रदर्श्य३-देव प्रसीद प्रसीद
३-ॐ गां हृदयाय नमः हृदयमुद्रांप्रदर्श्य
३-श्रीं गीं शिरसे स्वाहा शिरोमुद्रांप्रदर्श्य
३- ह्रीं गूं शिखायै वषट् शिखामुद्रांप्रदर्श्य
३-क्लीं गैं कवचाय हुं कवचमुद्रांप्रदर्श्य
३-ग्लौं गौं नेत्रत्रयाय वौषट् नेत्रमुद्रांप्रदर्श्य
३-गं गः अस्त्राय फट् अस्त्रमुद्रांप्रदर्श्य
दन्त पाश अङ्कुश् विघ्न परशु लड्डुक बीजापूर – सप्तमुद्रा प्रदर्श्य्
३-देव सर्वजगगन्नाथ यावत् होमावसानकं । तावत्त्वं प्रीति भावेन अग्नेऽस्मिन् सन्निधिं कुरु॥
ॐ स्वाहा
ॐ श्रीं स्वाहा
ॐ श्रीं ह्रीं स्वाहा
ॐ श्रीं ह्रीं क्लीं स्वाहा
ॐ श्रीं ह्रीं क्लीं ग्लौं स्वाहा
ॐ श्रीं ह्रीं क्लीं ग्लौं गं स्वाहा
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये स्वाहा
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद स्वाहा
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशं स्वाहा
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा स्वाहा (10 times) महागणपतये इदं न मम
श्रीं ह्रीं क्लीं ग्लौं गं ॐ नमो भगवति महालक्ष्मि वरवरदे श्रीं विभूतये स्वाहा स्वाहा (4 times) गणेशाङ्कनिवासिनी सिद्धलक्ष्म्यम्बाया इदं न मम
३-लं पृथ्व्यात्मने गन्धं कल्पयामि नमः स्वाहा
३-हं आकाशात्मने पुष्पं कल्पयामि नमः स्वाहा
३-यं वाय्वात्मने धूपं कल्पयामि नमः स्वाहा
३-रं वह्न्यात्मने दीपं कल्पयामि नमः स्वाहा
३-वं अमृतात्मने नैवेद्यं कल्पयामि नमः स्वाहा
३-सं सर्वात्मने ताम्बूलादि सर्वोपचारान् कल्पयामि नमः स्वाहा
३-श्रियै स्वाहा श्रिया इदं न मम
३-श्रीपतये स्वाहा श्रीपतये इदं न मम
३-गिरजायै स्वाहा गिरजायाः इदं न मम
३-गिरजापतये स्वाहा गिरजापतये इदं न मम
३-रत्यै स्वाहा रत्या इदं न मम
३-रतिपतये स्वाहा रतिपतये इदं न मम
३-मह्यै स्वाहा मह्या इदं न मम
३-महीपतये स्वाहा महीपतये
३-ऋद्ध्यै स्वाहा ऋद्ध्या इदं न मम
३-आमोदाय स्वाहा आमोदाय इदं न मम
३-समृद्ध्यै स्वाहा समृद्ध्या इदं न मम
३-प्रमोदाय स्वाहा प्रमोदाय इदं न मम
३-कान्त्यै स्वाहा कान्त्या इदं न मम
३-सुमुखाय इदं न मम
३-मदनावत्यै स्वाहा मदनावत्या इदं न मम
३-दुर्मुखाय स्वाहा दुर्मुखाय इदं न मम
३-मदद्रवायै स्वाहा मदद्रवाया इदं न मम
३-अविघ्नाय स्वाहा अविघ्नाय इदं न मम
३-द्राविण्यै स्वाहा द्राविण्या इदं न मम
३-विघ्नकर्त्रे स्वाहा विघ्नकर्त्रे इदं न मम
ॐ गं ॐ स्वाहा महागणपतये इदं न मम
ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः स्वाहा महागणपतये इदं न मम
ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नि दन्ती प्रचोदयात् – स्वाहा महागणपतये इदं न मम
“ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणा हुतं। ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना”
“ॐ पूर्णमतः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥”
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा-वौषट्- महागणपतये इदं न मम इति पूर्णाहुतं कृत्वा
बलिदानं
सामान्यार्घ्य जलेन त्रिकोण वृत्त चतुरश्रात्मक मण्डलं विलिख्य (मध्ये)

३- ऐं व्यापकमण्डलाय नमः इति पुष्पाक्षतैः अभ्यर्च्य -अर्धान्न-सलिल पूरित पात्रं स्थाप्य
ॐ ह्रीं सर्वविघ्नकृद्भ्यो सर्वभूतेभ्यो हुं फट् स्वाहा -इति त्रिः पठित्वा तत्त्व मुद्रया सामान्यार्घ्यजलं प्रसिञ्चेत्- वामपाद-घात कर-स्फोट/समुदञ्चित-वक्त्र/नाराच-मुद्रया -बलिं भूतैः ग्राहयित्वा विभाव्य ऐं इति योनि मुद्रया नत्वा, पाद पाणी प्रक्षाल्य
आचमन-३-ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा आत्मतत्त्वं शोधयामि स्वाहा
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा विद्यातत्त्वं शोधयामि स्वाहा
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा शिवतत्त्वं शोधयामि स्वाहा
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा सर्वतत्त्वं शोधयामि स्वाहा इति आचमय, द्वि उन्मृज्य, सकृत् उपस्पृश्य तत्त्व मुद्राया चक्षु-नासा-श्रोत्र-अंस-द्वय नाभि-हृदय-शिरः स्पर्शयेत्
महाव्याहृतिहोमं–आज्येनकृत्वा
ॐ भूः अग्नये च पृथ्व्यै च महते च स्वाहा। अग्नये च पृथ्व्यै च महत इदं न मम
ॐ भुवो वायवे च अन्तरीक्षायच महते च स्वाहा । वायवे च अन्तरीक्षाय च महत इदं न मम
ॐ सुवरादित्याय च दिवे च महते च स्वाहा । आदित्याय च दिवे च महत इदं न मम
ॐ भूर्भुवस्सुवः चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्व च महते च स्वाहा। चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्व च महत इदं न मम
३- इतः पूर्वं प्राण बुद्धि धर्माधिकारतः जाग्रत्स्वप्नसुषुप्र्यावस्थासु मनसा वाचा कर्मणा पद्भ्यं उदरेण शिश्ना यत् स्मृतं यत् उक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणम् भवतु स्वाहा – इति शिष्ट आज्येन ब्रह्मार्पणाहुतिं विधाय
परिस्तरण परिधीन् अपसार्य अग्निं मूलेन ३-ॐ वैश्वानर जात वेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा-परिषुञ्च्य, अग्निं अलङ्कृत्य -३-ॐ वैश्वानर जात वेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा – इति अग्निमूलेन अर्च्ययेत्
उत्थाय-३-ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनं सुवर्ण वर्णं अमलं समिद्धं विश्वतोमुखं- इति उपस्थाय
तिलकंधारयेत्
त्रयायुषं जमदग्नेः इति ललाटे
कश्यपस्य त्रयायुषं इति कण्ठे
अगस्त्यस्य त्रयायुषं इति नाभौ
यद्देवानां त्रयायुषं इति दक्ष स्कन्धे
तन्मे अस्तु त्रयायुषं इति वाम स्कन्धे
सर्वमस्तु शतायुषं इति शिरसि
३-अग्नौ आवाहितां देवतां यथा स्थानं यथा सुखं उद्वासयामि इति देवतां उद्वासयेत्॥
३-चिदग्निं आत्मनि उद्वासयामि इति खेचरीमुद्रा बहन्नासापुटेन अग्निं उद्वासयेत्॥
जप
अस्य श्रीमहागणपति महामन्त्रस्य गणकाय ऋषये नमः शिरसि॥निचृद्गायत्र्यै छन्दसे नमः मुखे॥ श्रीमहागणपतयॆ देवतायै नमः हृदये।गं बीजाय नमः गुह्ये।स्वाहा शक्तये नमः पादयो: ॥ ॐ कीलकाय नमः नाभौ ॥ श्रीमहागणपति प्रसाद सिद्ध्यर्थे श्रीगुरोराज्ञया सपर्याङ्गत्वेन जपे विनियोगाय नमः – सर्वाङ्गे
कर न्यास:/ हृदयादि न्यास: ३-ॐ गां अङ्गुष्ठाभ्यां नमः – हृदयाय नमः
३-श्रीं गीं तर्जनीभ्यां नमः – शिरसे स्वाहा
३-ह्रीं गूं मध्यमाभ्यां नमः – शिखायै वषट्
३-क्लीं गैं अनामिकाभ्यां नमः – कवचाय हुं
३-ग्लौं गौं कनिष्टिकाभ्यां नमः – नेत्रत्रयाय वौषट्
३-गं गः करतलकर पृष्टाभ्यां नमः – अस्त्राय फट् । भूर्भुवस्स्वरों इति दिग्बन्धः
ध्यानं: बीजापूर गदेक्षुकार्मुकरुचा चक्राब्ज पाशोत्पल व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत् कराम्भोरुहः।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्जलद्भूषया-विश्वोत्पत्तिविनाश संस्थितिकरो विघ्नेशो इष्टार्थदः ॥

पञ्चपूजा: लं पृथ्व्यात्मने गन्धं कल्पयामि नमः
हं आकाशात्मने पुष्पं कल्पयामि नमः
यं वाय्वात्मने धूपं कल्पयामि नमः
रं वह्न्यात्मने दीपं कल्पयामि नमः
वं अमृतात्मने नैवेद्यं कल्पयामि नमः
सं सर्वात्मने ताम्बूलादि सर्वोपचारान् कल्पयामि नमः
मूलमन्त्रः ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा
उत्तर न्यासं जप समर्पणं
अस्य श्रीगणेशाङ्कनिवासिनी महालक्ष्मी महामन्त्रस्य गणकाय ऋषये नमः शिरसि॥निचृद्गायत्र्यै छन्दसे नमः मुखे॥ श्रीगणेशाङ्कनिवासिनी महालक्ष्म्यै देवतायै नम: हृदये। श्रीं बीजाय नम: गुह्ये। ह्रीं शक्तये नम: पादयो: ॥ स्वाहा कीलकाय नम: नाभौ ॥ श्रीगणेशाङ्कनिवासिनी महालक्ष्मी प्रसाद सिद्ध्यर्थे श्रीगुरोराज्ञया जपे विनियोगाय नमः सर्वाङ्गे
करन्यास: ।हृदयादिन्यास:
ॐ श्रां अङ्गुष्ठाभ्यां नम: – हृदयाय नम:
श्रीं श्रीं तर्जनीभ्यां नम: – शिरसे स्वाहा
ह्रीं श्रूं मध्यमाभ्यां नम: – शिखायै वषट्
क्लीं श्रैं अनामिकाभ्यां नम: – कवचाय हुं
ग्लौं श्रौं कनिष्टिकाभ्यां नम: – नेत्रत्रयाय वौषट्
गं श्रः करतलकर पृष्टाभ्यां नम: – अस्त्राय फट् । भूर्भुवस्स्वरों इति दिग्बन्ध:
ध्यानं:
मुक्ताभां दिव्यवस्त्रां मृगमदतिलकां फुल्लकल्हारमालां – केयूरैः मेखलैः नवमणिखचितैः भूषणैः भासमानां।
कर्पूरामोदवक्त्रां अपरिमित कृपा पूर्णनेत्रारविन्दां – श्रीलक्ष्मीं पद्महस्तां जितपति हृदयां विश्वभूत्यै नमामि॥
पञ्चपूजा:
लं पृथ्व्यात्मिकायै गन्धं कल्पयामि नमः
हं आकाशात्मिकायै पुष्पं कल्पयामि नमः
यं वायव्यात्मिकायै धूपं कल्पयामि नमः
रं वह्न्यात्मिकायै दीपं कल्पयामि नमः
वं अमृतात्मिकायै नैवेद्यं कल्पयामि नमः
सं सर्वात्मिकायै ताम्बूलादि सर्वोपचारान् कल्पयामि नमः
मूलमन्त्रः श्रीं ह्रीं क्लीं ग्लौं गं ॐ नमो भगवति महालक्ष्मि वरवरदे श्रीं विभूतये स्वाहा
उत्तर न्यासं जप समर्पणं
मन्त्राक्षरावलिस्तोत्रं
श्रीदेवी उवाच।
विना-तपो विना-ध्यानं विना-होमं विना-जपं । अनायासेन विघ्नेश-प्रीणनं वद मे प्रभो॥
श्रीईश्वर उवाच।
मन्त्राक्षरावलिस्तोत्रं सर्वसौभाग्यवर्धनं । दुर्लभं दुष्ट-मनसां सुलभं शुद्ध-चेतसाम्॥
महागणपति-प्रीति-प्रतिपादकमञ्जसा।कथयामि घनश्रोणि-कर्णाभ्यामवतंसय॥
ॐकारवलयाकारमुच्चकल्लोलमालिनं । ऐक्षवं चेतसावीक्षे सिन्धु-सन्धुक्षितं स्वनम्॥१॥
श्रीमन्तमस्यजलधेरन्तरभ्युदितं नुमः। मणिद्वीपं मदाकल्पं महाकल्पं महोदयम्॥२॥
ह्रीतिमादधता धाम्ना धाम्नामीश-किशोरके। कल्पोद्यानस्थितं वन्दे भास्वतं मणिमण्डपम्॥३॥
क्लीबस्यापि स्मरोन्मादकारिशृङ्गारशालिनि। तन्मध्ये गणनाथस्य मणिसिंहासनं भजे॥४॥
ग्लौंकलाभिरिवाच्छाभिः तीव्रादिनवशक्तिभिः। विष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये॥५॥
गम्भीरमिवतत्राब्धिं वसन्तं त्र्यस्त्रमण्डले। उत्सङ्गतललक्ष्मीकमुद्यत्तिग्मांशुपाटलम्॥६॥
गदेक्षुकार्मुकरुजाचक्राम्बुजगुणोत्पलैः। व्रीह्यग्रनिजदन्ताग्रकलशीमातुलुङ्गकैः॥७॥
णशष्ठवर्णवाच्यस्य दारिद्रस्य विभञ्जनैः। एतैरेकादशकरानलङ्कुर्वाणमुन्मदम्॥८॥
परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम्। परमार्थप्रबोधाब्धिं पश्यामि गणनायकम्॥९॥
तत्पुरः प्रस्फुरद्बिल्वमूलपीठसमाश्रयौ। रमारमेशौ विमृशाम्यशेषशुभदायकौ॥१०॥
येन दक्षिणभागस्थन्यग्रोधतिलमास्थितम्। सकलं सायुधं वन्दे तं साम्बं परमेश्वरम्॥११॥
वरसम्भोगरसिकौ पश्चिमे पिप्पलाश्रयौ। रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ॥१२॥
रममाणौ गणेशानोत्तरदिग्फलिनीतले। भूभूधरावुदाराभौ भजे भुवनपालकौ॥१३॥
वनमालावपुर्ज्योतिकडारित ककुभ्तटाः। हृदयादिरङ्गदेवीरङ्गरक्षाकृते भजे॥१४॥
रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदं। ऋध्याश्लेषकृतामोदमामोदं देवमाश्रये॥१५॥
दलत्कपोलविगलन्मदधाराबलाहकं। समृद्धितडिदाश्लिष्टं प्रमोदं हृदि भावये॥१६॥
सकान्तिकान्तितिलकापरिरब्धतनुं भजे। भुजप्रकाण्डसच्छायं समुखं कल्पपादपम्॥१७॥
वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलं। दुर्मुखं मदनावत्या निर्मितालिङ्गनं पुरा॥१८॥
जम्भवैरिकृताभ्यर्चौ जगदभ्युदयप्रभौ। अहं मदद्रवाविघ्नौ हतयेरेनसां श्रये॥१९॥
नमः शृङ्गाररुचिरौ नमः सर्वसुरासुरौ। द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम्॥२०॥
मेदुरं मौक्तिकासारं वर्षन्तौ भक्तशालिनां। वसुधाराशङ्खनिधि वाक्पुष्पाञ्जलिनास्तुमः॥२१॥
वर्षन्तौ रत्नवर्षेण वहद्बालातपत्विषौ। वरदानुमतौ वन्दे वसुधापद्मशेवधी॥२२॥
शमताधिमहाव्याधि सान्द्रानन्दकरंबिताः। ब्राह्म्यादिकलयेशक्तिः शक्तीनामभिवृद्धये॥२३॥
मामवन्तु महेन्द्राद्या दिक्पालादर्पशालिनः। तं नुमः श्रीगणाधीशं सवाहायुधशक्तिकम्॥२४॥
नवीनपल्लवच्छाया-दायादवपुरुज्ज्वलं। मदस्यकटनिष्यन्द-स्रोतस्विकटकोदरम्॥२५॥
यजमानतनुं यागरूपिणं यज्ञपूरुषं। यमं यमवतामर्च्यं यत्नभाजामदुर्लभम्॥२६॥
स्वारस्यं परमानन्दस्वरूपं स्वयमुद्गतं। स्वयं हव्यं स्वयं वेद्यं स्वयं कृत्यं त्रयीकरम्॥२७॥
हारकेयूरमुकुटकङ्कणाङ्गदकुण्डलैः। अलङ्कृतं च विघ्नानां हर्तारं देवमाश्रये॥२८॥
इति मन्त्रावलिस्तोत्रं कथितं तव सुन्दरि।
॥ इति श्रीदेवीदेवसंवादे गणेशोपपुराणे उपासनाखण्डे महागणपतिमन्त्रावलिस्तोत्रं सम्पूर्णम्॥
॥पंचश्लोक–गणेश–पुराणम्॥
श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा ।
संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुद्ध्याप्तये ॥
सङ्कष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् ।
तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः ॥
क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः।सिंहाङ्कः स विनायको दशभुजो भूत्वाथ काशीं ययौ।
हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवं। त्रेतायां शिवनन्दनो रसभुजो जातो मयूरध्वजः ॥
हत्वा तं कमलासुरं च सगणं सिन्धुं महादैत्यपं पश्चात् सिद्धिमती सुते कमलजस्तस्मै च ज्ञानं ददौ ।
द्वापारे तु गजाननो युगभुजो गौरीसुतः सिन्दुरं सम्मर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ॥
गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै तुष्टायाथ च धूम्रकेतुरभिधो विप्रः सधर्मर्धिकः ।
अश्वाङ्को द्विभुजो सितो गणपतिर्म्लेच्छान्तकः स्वर्णदःक्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ॥
एतच्छ्लोकसुपञ्चकं प्रतिदिनं भक्त्या पठेद्यः पुमान् निर्वाणं परमं व्रजेत् स सकलान् भुक्त्वा सुभोगानपि ।
॥ इति श्रीपंचश्लोक-गणेश-पुराणम् ॥
॥श्रीगणपत्यथर्वशीर्षोपनिषत्॥
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑|ॐ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ नम॑स्ते ग॒णप॑तये ।त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि । त्वमे॒व के॒वलं॒ कर्ता॑ऽसि । त्वमे॒व के॒वलं॒ धर्ता॑ऽसि । त्वमे॒व के॒वलं॒ हर्ता॑ऽसि ।त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ १॥
ऋ॒तं व॑च्मि । स॒त्यं व॑च्मि ॥ २॥
अव॑ त्वं॒ माम् । अव॑ व॒क्तारम्᳚ । अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ । अव॑ धा॒तारम्᳚ ।अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् ।अव॑ दक्षि॒णात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् ।सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ ३॥
त्वं वाङ्मयस्त्वं॑ चिन्म॒यः । त्वमानन्दमयस्त्वं॑ ब्रह्म॒मयः । त्वं सच्चिदानन्दाद्वि॑तीयो॒ऽसि ।त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ ४॥
सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।सर्वं जगदिदं त्वयि ल॑यमे॒ष्यति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।त्वं भूमिरापोऽनलोऽनि॑लो न॒भः । त्वं चत्वारि वा᳚क्पदा॒नि ॥ ५॥
त्वं गुणत्र॑याती॒तः । त्वं अवस्थात्र॑याती॒तः । त्वं देहत्र॑याती॒तः ।त्वं कालत्र॑याती॒तः । त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः ।त्वां योगिनो ध्याय॑न्ति नि॒त्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्नि स्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भु॑वः स्व॒रोम् ॥ ६॥
ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादिं᳚स्तद॒नन्त॑रम् । अनुस्वारः प॑रत॒रः । अर्धेन्दु॑लसि॒तम् । तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् । गकारः पूर्वरू॒पम् । अकारो मध्य॑मरू॒पम् । अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् । नादः॑ सन्धा॒नम् । संहि॑ता स॒न्धिः । सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्री छ॒न्दः । श्रीमहागणपति॑ र्देव॒ता । ॐ गं ॐ गणप॑तये॒ नमः॑ ॥ ७॥
ए॒क॒द॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ ८॥
ए॒क॒द॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒धारि॑णम् । रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।
रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् । रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।
भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् । आ॒विर्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।
एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ ९॥
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒ नमः॑ ॥ १०॥
एतदथर्वशीर्षं॑ योऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते । स सर्वविघ्नैर्न बा॒ध्यते।स सर्वतः सुख॑मेध॒ते । स पञ्चमहापापा᳚त् प्रमु॒च्यते । सा॒यम॑धीया॒नो॒ दि॒वस॑कृतं पा॒पं ना॑शयति । प्रा॒तर॑धीया॒नो॒ रात्रि॑कृतं पा॒पं ना॑शयति । सा॒यं प्रा॒तः प्र॑युञ्जा॒नः॒ पा॒पोऽपा॑पो भ॒वति । धर्मार्थकाममोक्षं॑ च वि॒न्दति । इदमथर्वशीर्ष मशिष्याय॑ न दे॒यम् । यो यदि मोहा᳚द् दास्य॒ति । स पापी॑यान् भ॒वति । सहस्रावर्तनाद्यं यं काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ ११॥
अनेन गणपतिमभि॑षिञ्च॒ति । स वा᳚ग्मी भ॒वति । चतुर्थ्यामन॑श्नन् ज॒पति ।स विद्या॑वान् भ॒वति । इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्याचर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ १२॥
यो दूर्वाङ्कु॑रैर्य॒जति । स वैश्रवणोप॑मो भ॒वति । यो ला॑जैर्य॒जति ।स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति । यो मोदकसहस्रे॑ण य॒जति । स वाञ्छितफलम॑वाप्नो॒ति । यः साज्य समि॑द्भिर्य॒जति ।स सर्वं लभते स स॑र्वं ल॒भते ॥ १३॥
अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा । सूर्यवर्च॑स्वी भ॒वति । सू॒र्य॒ग्र॒हे म॑हान॒द्यां॒ प्र॒तिमासन्निधौ॑ वा ज॒प्त्वा । सिद्धम॑न्त्रो भ॒वति ।म॒हा॒वि॒घ्ना᳚त् प्रमु॒च्यते । म॒हा॒दो॒षा᳚त् प्रमु॒च्यते । म॒हा॒पा॒पा᳚त् प्रमु॒च्यते ।म॒हा॒प्र॒त्यवाया᳚त् प्रमु॒च्यते । स सर्वविद्भवति स सर्व॑विद्भ॒वति ।य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ १४॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
सुवासिनीपूजा – सिद्धलक्ष्मी बुद्ध्या शक्तिं संपूज्य
ततःस्वशक्तिंआहूयगन्धादिउपचारान्दत्त्वा– तांचक्रे– ३-समस्त प्रकट–गुप्त–सिद्ध–योगिनि श्रीचक्र–देवताभ्यो नमः – इतिसमष्टिमन्त्रेणश्रीगणेशंपुष्पाञ्जलिंदत्वा
तस्याःकरेसोपादिमपात्रंचद्वितीयशकलंदद्यात्– सापितत्कपालमुद्रयासमदायदक्षकरेनिधाय – तत्त्वमुद्रयागृहीतद्वितीयशकलेनशिरसिश्रीगुरुंतर्पयेत्– ऐं ह्रीं श्रीं ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौं स्हौः श्रीअमुकाम्बा समेत श्रीअमुकानन्दनाथ गुरु श्रीपादुकां पूजयामि तर्पयामि नमः
मूलाधारे श्रीगणेशं तर्पयेत्-ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा-श्रीसिद्धलक्ष्म्यालिङ्गित-महागणपति श्रीपादुकां पूजयामि तर्पयामि नमः
पुनः पात्रं वामकरे कपालमुद्रया गृहीत्वा दक्षकरेण आछाद्य
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा सर्वतत्त्वेन सर्वमलं सर्व देहं सर्व देहाभिमानिनं जीवात्मानं परिशोधयामि जुहोमि स्वाहा
३-आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि
ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा।।
“होष्यामि” इति अनुमतिं प्रार्थ्य “जुषस्व” इति तदनुज्ञया होमबुद्ध्या जुहुयात्।
ततः तां श्री देवीरुपं मत्वा पुनःपञ्चोपचारपूजां कुर्यात्
पञ्चपूजा:
३-श्रीसिद्धलक्ष्म्यै लं पृथ्व्यात्मिकायै गन्धं कल्पयामि नमः
३-श्रीसिद्धलक्ष्म्यै हं आकाशात्मिकायै पुष्पं कल्पयामि नमः
३-श्रीसिद्धलक्ष्म्यै यं वाय्वात्मिकायै धूपं कल्पयामि नमः
३-श्रीसिद्धलक्ष्म्यै रं वह्न्यात्मिकायै दीपं कल्पयामि नमः
३-श्रीसिद्धलक्ष्म्यै वं अमृतात्मिकायै नैवेद्यं कल्पयामि नमः
३-श्रीसिद्धलक्ष्म्यै सं सर्वात्मिकायै ताम्बूलादि सर्वोपचारान् कल्पयामि नमः
पुनः पात्रं आदाय ३-अलिपात्रमिदं तुभ्यं दीयते पिशितान्वितं। स्वीकृत्य सुभगे देवि यशो देहि रिपून् जहि॥ स्वीकृत्य
पुनः पात्रं आदाय ३-गणेश्वर मनॊऽभीष्ट कामाचार विनोदिनी। गृहाण पात्रं अपरं स द्वितीयं कुलाङ्गने॥ स्वीकृत्य
पुनः पात्रं आदाय पात्रं तृतीयकं तुभ्यं दीपते पिशितान्वितं। गृहाण परमप्रीत्या मह्यं देहि वरं सदा॥ स्वीकृत्य
ततः पात्रं प्रक्षाळ्य पुनारादाय- ३- आन्दन्देन विना देवि नैव तृप्यन्ति मातरः। तस्मात् आनन्द पात्रं मे देहि दिव्यं वरानने॥
इति तस्यै दद्यात्-सापि सावशेषं स्वीकृत्य- ३-वत्स तुभ्यं मया दत्तं पीत शेषं कुलामृतं। त्वत् शत्रून् संहरिष्यामि तवाभीष्टं ददाम्यहं॥
ततः शेषं- ३-आदाय च स्वयं साक्षात् आदिशक्तेः मुखाम्बुजात्। गलितं परमानन्द रस–सारं पिबाम्यहं॥उरिरीकृत्य.
तत्त्व शोधनं –
स्वशिरसि- श्रीगुरुपादुका- ऐं ह्रीं श्रीं ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौं स्हौः अमुकाम्बा सहित अमुकानन्दनाथ श्रीगुरु श्रीपादुकां पूजयामि तर्पयामि नमः
स्वहृदये -३- आं आत्मने नमः आत्म श्रीपादुकां पूजयामि तर्पयामि नमः
३- अं अन्तरात्मने नमः अन्तरात्म श्रीपादुकां पूजयामि तर्पयामि नमः
३- पं परमात्मने नमः परमात्म श्रीपादुकां पूजयामि तर्पयामि नमः
३- ॐ ह्रीं ज्ञानात्मने नमः ज्ञानात्म श्रीपादुकां पूजयामि तर्पयामि नमः
सामयिकाश्चेत् -पूजापीठे-
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा श्रीसिद्धलक्ष्मि सहित श्रीमहागणपति श्रीपादुकां पूजयामि तर्पयामि नमः (3 times)
३- ॐ श्रीं ह्रीं क्लीं ग्लौं गं ॐ नमो भगवति महालक्ष्मि वरवरदे श्रीं विभूतये स्वाहा श्रीगणेशाङ्क-निवासिनी श्रीसिद्धलक्ष्म्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः (3 times)
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा – प्रकृत्यहंकार बुद्धि मनः श्रोत्र त्वक् चक्षुः जिह्वा घ्राण वाक् पाणि पाद पायु उपस्थ शब्द स्पर्श रूप रस गन्ध आकाश वायु वह्नि सलिल भूम्यात्मना आत्मतत्त्वेन आणव मल शोधनार्थं स्थूलदेहं परिशोधयामि जुहोमि स्वाहा – आं आत्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा-आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा मायाकलाऽविद्या राग काल नियति पुरुषात्मना विद्या तत्त्वेन मायिक मल शोधनार्थं सूक्ष्मदेहं परिशोधयामि जुहोमि स्वाहा – अं अन्तरात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा -आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा शिव शक्ति सदाशिव ईश्वर शुद्धविद्यात्मना शिवतत्त्वेन कार्मिक मल शोधनार्थं कारणदेहं परिशोधयामि जुहोमि स्वाहा – पं परमात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा -आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा – पात्रं प्रक्षाळ्य
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा – प्रकृत्यहंकार बुद्धि मनः श्रोत्र त्वक् चक्षुः जिह्वा घ्राण वाक् पाणि पाद पायु उपस्थ शब्द स्पर्श रूप रस गन्ध आकाश वायु वह्नि सलिल भूमि मायाकलाऽविद्या राग काल नियति पुरुष-शिव शक्ति सदाशिव ईश्वर शुद्धविद्यात्मना सर्वतत्त्वेन सर्वमलं सर्वदेहं सर्व देहाभिमानिनं जीवात्मानं परिशोधयामि जुहोमि स्वाहा – ॐ ह्रीं ज्ञानात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा -आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा
३-देवनाथ गुरो स्वामिन् देशिक स्वात्मानायक (ज्ञानदायक)-त्राहि त्राहि कृपासिन्धो पात्रं पूर्णतरां कुरु
-इति गुरवे समर्प्य
३-ज्ञानतोऽज्ञानतोऽपि यन्मयाचरितं विनायक। तव कृत्यमिति ज्ञात्वा क्षमस्व गणनायक
क्षमस्व इति प्रार्थ्य
ततः शङ्खं मूलेन (ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा) उद्धृत्य देवस्य उपरि त्रिः परिभ्राम्य तज्जलम् दक्षिण हस्ते निधाय स्वात्मानं सामयिकान् प्रोक्ष्य
३-देवनाथ गुरो स्वामिन् देशिक स्वात्मानायक- त्राहि त्राहि कृपासिन्धो पूजां पूर्णतरां कुरु
३-साधु वा साधु वा कर्म यन्मयाचरितं गजानन तत्सर्वं पूर्णतरं मत्वा गृहाराणाराधनं मम
इति पूजा समर्पणं देवस्य दक्षिण हस्ते समान्यार्घ्योदकेन प्रदाय
पादोदकं:- ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा – श्रीगणेश पादेदकं शुभं इति स्वयं स्वीकृत्य समायिकान् च दत्वा
मूलेन (ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा) श्रीपात्रं आमस्तकं उद्धृत्य तद्द्रव्यं पात्रान्तरेण आदाय ३- आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा
सर्वावरण देवतां श्रीगणेशाङ्गे विलीनं विभाव्य
३- हृत्पद्म कर्णिकामध्ये शक्त्या सह गणेश्वर ।प्रविश त्वं गजानन सर्वैरावरणैः सह ॥
इति खेचरी बद्ध्वा हृत्पद्मे आनीय- हृदये पञ्चोपचारपूजां कुर्यात्
पञ्चपूजा: लं पृथ्व्यात्मने गन्धं कल्पयामि नमः
हं आकाशात्मने पुष्पं कल्पयामि नमः
यं वाय्वात्मने धूपं कल्पयामि नमः
रं वह्न्यात्मने दीपं कल्पयामि नमः
वं अमृतात्मने नैवेद्यं कल्पयामि नमः
सं सर्वात्मने ताम्बूलादि सर्वोपचारान् कल्पयामि नमः
शान्तिस्तवंपठेत्
३-सम्पूजकानां परिपालकानां यतेन्द्रियानां च तपोधनामां-
देशस्य राष्ट्रस्य कुलस्य राज्ञां करोतु शान्तिं भगवान् कुलेशः ॥
नन्दन्तु साधक कुलानि अणिमादि सिद्धाः शापाः पतन्तु समय द्विष योगिनीनां
सा शाम्भवी स्फुरतु काऽपि ममाऽप्यवस्थां यस्याः गुरोः चरण पङ्कजमेव लभ्यं ॥
शिवाद्यवनि पर्यन्तं ब्रह्मादि स्तम्ब सम्युतं-कालाग्न्यादि शिवान्तं च जगत् यज्ञेन तृप्यतु ॥





