TAVA HI CHARANAVEVA NIPUNAU

TAVA HI CHARANAVEVA NIPUNAU

DEEPAVALI TATTVARTHA BY SRI CIDANANDANATHA

தீபாவளிப்பண்டிகையும்அதன்தத்வார்த்தமும் (ஸ்ரீசிதானந்தநாதர் 1915-ல் ‘இந்துநேசன்‘ என்றபத்திரிகையில்எழுதியகட்டுரை) தீபாவளி என்னும் சொற்றொடர் வடமொழியினதாம். அது தீபம், ஆவளி என்னும் இரண்டு சொற்களாலாயது. விளக்கு வரிசை என்று பொருள் படும். 

Read More »
360 names of candika

Śrī Vidyārṇava combines the Śrī Cakra Navāvaraṇa pooja with 360 names from Caṇḍi Saptasati, which is a unique way to

Read More »
Candi Saptaśati Pārāyṇa procedure

सङ्कल्पेविशेष: सहस्र-फणामणि-मण्डल-मण्डितस्य शेष-पर्यङ्क-शयानस्य भगवतः श्रीमन्नारायणस्य सृष्ट्यादौ नाभि कमलात्-आविर्भूतस्य ब्रह्मणः संरक्षणार्थं विष्णुकर्ण मलोद्भूतयोः मधुकैटभयोः निग्रहार्थं ब्रह्मणा संप्रार्थितायाः विष्णोः नेत्र-आस्य-नासिका-बाहु हृदयेभ्यः उरसश्च

Read More »
Ashtottara sata during Navaratri

नवरात्री नव दिन महोत्सवाष्टोत्तर नामावलिः ललिता श्यामला बाला दुर्गा त्रिपुरसुन्दरी।चामुण्डेश्वरी वाराही भवानी कालिकाम्बिका।  प्रथमं ललितादेवी द्वितीयं श्यामलाम्बिका। तृतीयं बालगिरिजा चतुर्थं

Read More »
Mahaganapati Avarana Pooja with Homa

द्वार पूजा – श्रीं ह्रीं क्लीं भं भद्रकाळ्यै नमः ३- भं भैरवाय नमः ३- लं लम्बोदराय नमः आचमनं-३-श्रीं ह्रीं क्लीं

Read More »
Arcana – sahasranāma-pañcaśatī-triśati-aṣṭottara śataṃ
Shaktyayudha Arcana

श्रीशक्तयायुधार्चनं Shaktyaudha is the main weapon of Lord Skanda, it was given by his mother Devi Parvati- from her Own

Read More »
Practical Guides for Rituals
Ganesa Homa

द्वार पूजा – श्रीं ह्रीं क्लीं भं भद्रकाळ्यै नमः ३- भं भैरवाय नमः ३- लं लम्बोदराय नमः आचमनं-३-श्रीं ह्रीं क्लीं

Read More »
Shop
0 items Cart
My account
Enquiry Form (#3)