Arcana – sahasranāma-pañcaśatī-triśati-aṣṭottara śataṃ

kāmākṣī pañcaśatī

The following is a text with five hundred names extoling Śrī Kāmākṣī of Śrī Kāñcīpuram.  It is amazing to see a gross and subtle dhyana verses for HER. 

श्रीकामाक्षीपञ्चशतीनामावलिः

अथ अस्य श्रीकामाक्षीपञ्चशती स्तोत्र महामन्त्रस्य मन्त्रिण्यादि शक्तिभ्यो ऋषिभ्यो नमः। अनुष्टुभे छन्दसे नमः। श्रीकामाक्ष्यै देवतायै नमः । ॐ ऐं कएईलह्रीं बीजाय नमः।  श्रीकामाक्ष्यै क्लीं हसकहलह्रीं शक्तये नमः । नमः सौः सकलह्रीं कीलकाय नमः। मम श्रीकामाक्षी प्रसाद सिद्ध्यर्थे श्रीगुरोराज्ञया नामार्चने विनियोगाय नमः  ॥

कराङ्ग न्यासः – ॐ कां-ॐ-ऐं कएईलह्रीं-अङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।

ॐ कीं-श्रीकामाक्ष्यै-क्लीं हसकहलह्रीं-तर्जनीभ्यां नमः । शिरसे स्वाहा ।

ॐ कूं-नमः-सौः सकलह्रीं-मध्यमाभ्यां नमः । शिखायै वषट् ।

ॐ कैं-ॐ-ऐं कएईलह्रीं-अनामिकाभ्यां नमः । कवचाय हुं ।

ॐ कौं-श्रीकामाक्ष्यै-क्लीं हसकहलह्रीं-कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ।

ॐ कः-नमः-सौः सकलह्रीं-करतलकरपृष्ठाभ्यां नमः।अस्त्राय फट्।

भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

(स्थूल ध्या) कामाक्षीं कारण-परचिद्रूपां करुणात्मिकां ।

काञ्ची-क्षेत्र-गतां चन्द्र-कलालङ्कृत-शेखरां ॥

कल्हारोल्लासि-चिकुरां कर्णान्तायत-लोचनां ।

मन्दस्मेराञ्चित-मुखीं तपनोडुप-कुण्डलां ॥

कम्बुकण्ठीं घनकुचां मुक्तामाला-शतावृतां ।

लम्ब-वामकराम्भोजां दक्ष हस्त लसच्छुकां ॥

अदृश्य मध्यामां अरुणचेलां अब्जपदोज्ज्वलां ।

स-चामर-रमा-वाणी-सेवितां श्रित-वत्सलां ॥

सुवर्णतनुं एकाम्रनायकोत्सङ्ग-वासिनीं ।

ध्यायामि वरदां देवीं सदानन्द-स्वरूपिणीं ॥

(सूक्ष्म ध्या) हृदये रत्न वसुधां सुधासागर संवृतां। 

कल्पकोद्यान कदम्ब द्रुम हेमाम्भोरुह शोभितां।

ध्यात्वा तत्रैव सदनं चिन्तामणि विराजितं। 

तस्मिन् चिन्तामणिगृहे सिंहासन वरे स्थितां।

कामाक्षीं आत्मनि ध्यायेत् सदा सोऽहं इति निश्चलः।

पञ्चोपचार पूजा –

ॐ लं पृथिव्यात्मिकायै श्रीकामाक्ष्यै गन्धं कल्पयामि ।

ॐ हं आकाशात्मिकायै श्रीकामाक्ष्यै पुष्पाणि कल्पयामि ।

ॐ यं वाय्वात्मिकायै श्रीकामाक्ष्यै धूपं कल्पयामि ।

ॐ रं अनलात्मिकायै श्रीकामाक्ष्यै दीपं कल्पयामि ।

ॐ वं अमृतात्मिकायै श्रीकामाक्ष्यै अमृतनिवेदनं कल्पयामि ।

ॐ सं सर्वात्मिकायै श्रीकामाक्ष्यै सर्वानुपचारान् कल्पयामि ॥

अथ नामावलिः ।

ॐ कामाक्ष्यै नमः ।

ॐ करुणामूर्तये नमः ।

ॐ कल्याण-गिरि-मन्दिरायै नमः ।

ॐ चिदग्नि-जातायै नमः ।

ॐ चिद्रूपायै नमः ।

ॐ श्रित-संरक्षणोद्यतायै नमः ।

ॐ बालार्क-कोटि-रुचिर-वपुस्सन्नद्ध-यौवनायै नमः ।

ॐ आघृष्ट-पद्मरागाश्म-निष्पन्न-मकुटोज्ज्वलायै नमः ।

ॐ स्फुरच्चन्द्र-कलाकॢप्त-चूडा-पीठ-विराजितायै नमः ।

ॐ सीमन्त-रेखा-रचित-सिन्दूर-श्रेणि-मञ्जुलायै नमः । १०

ॐ स्फुरत्-कस्तूरी-तिलक-कन्दलन्नील-कुन्तलायै नमः ।

ॐ कदम्ब-मञ्जरी-लसत्-कर्णपूर-मनोहरायै नमः ।

ॐ भ्रूवल्ली-स्मर-कोदण्ड-सायकी-भूत-लोचनायै नमः ।

ॐ मार्तण्ड-मण्डलाकार-रत्न-कुण्डल-मण्डितायै नमः ।

ॐ विशङ्कटाराल-केश-कर्णिका-कोश-नासिकायै नमः ।

ॐ लसन्मुक्तामणि-भ्राजन्नासाभरण-भासुरायै नमः ।

ॐ कस्तूरी-कॢप्तमकरिकादि राजत्-कपोलभुवे नमः ।

ॐ लाक्षा-लक्ष्मी-निर्व्यपेक्ष-पाटलोष्ठ-पुटाञ्चितायै नमः ।

ॐ कुन्द-कोरकसश्रीक-दन्त-पङ्क्ति-विराजितायै नमः ।

ॐ अतर्क्यौपम्य-चुबुकायै नमः । २०

ॐ मुग्ध-स्मेर-मुखाम्बुजायै नमः ।

ॐ नितम्ब-लम्बमान-त्रिवेणी-चूलात्त-छालिकायै नमः ।

ॐ शिरीष-कोमल-भुज-विभ्राजत्-कनकाङ्गदायै नमः ।

ॐ लम्ब-वाम-कराम्भोजायै नमः ।

ॐ दक्ष-हस्त-लसत्-शुकायै नमः ।

ॐ नाना-मणी-गण-लसत्-सुवर्णकृत-कङ्कणायै नमः ।

ॐ पाशाङ्कुश-धनु-र्बाण-लसत्-पाणि-तलोज्ज्वलायै नमः ।

ॐ रत्नाङ्गुलीय-सन्दोह-रमणीय-कराङ्गुलये नमः ।

ॐ लोल-चिन्ताक-पदक-मुक्तावलि-लसद्गलायै नमः ।

ॐ गन्ध-कस्तूरी-कर्पूर-कुङ्कुमालङ्कृत-स्तनायै नमः । ३०

ॐ स्तन-भूधर-सन्नद्ध-सोपान-त्रिवली-युतायै नमः ।

ॐ नवीन-रोम-लतिका-जित-कादम्बिनी-द्युतये नमः ।

ॐ अर्धोरुक-ग्रन्थि-लसद्रत्न-काञ्ची-गुणान्वितायै नमः ।

ॐ सौन्दर्य-पूर-विलसदावर्तायित-नाभिकायै नमः ।

ॐ जपाकुसुम-सच्छाय-पट्टांशुक-परीवृतायै नमः ।

ॐ जघनाभोग-सुभग-पृथु-श्रोणीभरालसायै नमः ।

ॐ एकाम्रनायकोत्सङ्ग-काम्योरु-महिमोच्छ्रयायै नमः ।

ॐ करीन्द्र-कुम्भ-कठिन-जानुद्वय-विराजितायै नमः ।

ॐ स्मर-काण्डीर-तूणीर-सम्प्रदायक-जङ्घिकायै नमः ।

ॐ स्फुरन्माणिक्य-मञ्जीर-रञ्जिताङ्घ्रि-सरोरुहायै नमः । ४०

ॐ कमठी-कर्पर-तटी-कठोर-प्रपदान्वितायै नमः ।

ॐ यावक-श्री-निर्व्यपेक्ष-पाद-लौहित्य-वाहिन्यै नमः ।

ॐ हरीन्द्र-मुख-कोटीर-तटी-घटित-पादुकायै नमः ।

ॐ सौन्दर्यलहरी सीम सर्वावयव पाटलायै नमः ।

ॐ मराली लालित गतये नमः ।

ॐ रामणीयक-शेवधये नमः ।

ॐ सर्वश‍ृङ्गार-वेषाढ्यायै नमः ।

ॐ सर्वावगुण-वर्जितायै नमः ।

ॐ मोहिताशेष जगत्यै नमः ।

ॐ मोहिनी रूप धारिण्यै नमः । ५०

ॐ महामाय्यै नमः ।

ॐ परस्यै शक्तये नमः ।

ॐ मदिरारुण लोचनायै नमः ।

ॐ सम्पत्करी महासेना समृद्धायै नमः ।

ॐ सम्पदुन्नतायै नमः ।

ॐ अनेक कोटि दैत्येन्द्र गर्व निर्वापणोल्बणायै नमः ।

ॐ चक्रराज-रथारूढ-चक्रिणी चक्र-नायिकायै नमः ।

ॐ मन्त्रिणी-सेवित पदायै नमः ।

ॐ मन्त्र-तन्त्राधि-देवतायै नमः ।

ॐ अश्वारूढा-समाराध्यायै नमः । ६०

ॐ विश्वातीतायै नमः ।

ॐ विरागिण्यै नमः ।

ॐ बाला-समेतायै नमः ।

ॐ त्रिपुरायै नमः ।

ॐ कालातीतायै नमः ।

ॐ कलावत्यै नमः ।

ॐ दण्डनाथ-समासेव्यायै नमः ।

ॐ भण्डासुर-वधोद्यतायै नमः ।

ॐ कामराज-प्रियायै नमः ।

ॐ काम-सञ्जीवन-महौषधये नमः । ७०

ॐ ब्रह्मादि-दैवताराध्यायै नमः ।

ॐ ब्रह्मविद्यायै नमः ।

ॐ बृहत्तन्वै नमः ।

ॐ चापिन्यै नमः ।

ॐ चन्दनालिप्तायै नमः ।

ॐ चन्द्र-विद्यायै नमः ।

ॐ पराङ्कुशायै नमः ।

ॐ मनु-विद्यायै नमः ।

ॐ महाराज्ञ्यै नमः ।

ॐ महाविद्यायै नमः । ८०

ॐ महीयस्यै नमः ।

ॐ सिंहासनेश्यै नमः ।

ॐ सिन्दूर-रुचये नमः ।

ॐ सूर्याभिवन्दितायै नमः ।

ॐ सुन्दर्यै नमः ।

ॐ सुदत्यै नमः ।

ॐ सुभ्रुवे नमः ।

ॐ वन्दारु-जन-वत्सलायै नमः ।

ॐ समानाधिक-शून्यार्घायै नमः ।

ॐ सकलार्थ प्रदायिन्यै नमः । ९०

ॐ सम्राज्ञ्यै नमः ।

ॐ सान्द्र-करुणायै नमः ।

ॐ सनकादि-मुनिस्तुतायै नमः ।

ॐ महादेव्यै नमः ।

ॐ महेशान्यै नमः ।

ॐ महेश्वर-पतिव्रतायै नमः ।

ॐ लोपामुद्रागस्त्य-नुतायै नमः ।

ॐ लोभघ्न्यै नमः ।

ॐ लोभवर्जितायै नमः ।

ॐ पावन्यै नमः । १००

ॐ पशु-पाशघ्न्यै नमः ।

ॐ पश्यन्त्यै नमः ।

ॐ परमेश्वर्यै नमः ।

ॐ कदम्ब कलिकोत्तंसायै नमः ।

ॐ कामेश्यै नमः ।

ॐ कामपूजितायै नमः ।

ॐ नन्दि-विद्यायै नमः ।

ॐ आनन्दमय्यै नमः ।

ॐ नील-स्निग्धाब्ज-लोचनायै नमः ।

ॐ कल्याण्यै नमः । ११०

ॐ काम-रहितायै नमः ।

ॐ कामदायै नमः ।

ॐ कामकोटिकायै नमः ।

ॐ चराचर-जगद्धात्र्यै नमः ।

ॐ चन्द्रिकायै नमः ।

ॐ चन्द्रवर्तिन्यै नमः ।

ॐ शिरीष-सुकुमाराङ्ग्यै नमः ।

ॐ शितिकण्ठ-प्रियायै नमः ।

ॐ शिवायै नमः ।

ॐ अनङ्ग-वल्लभायै नमः । १२०

ॐ अनङ्गशास्त्र-सिद्धान्त-मञ्जर्यै नमः ।

ॐ कुबेर-विद्यायै नमः ।

ॐ कुलजायै नमः ।

ॐ कुरुकुल्लायै नमः ।

ॐ कुलेश्वर्यै नमः ।

ॐ कुलाङ्गनायै नमः ।

ॐ त्रिकूटस्थायै नमः ।

ॐ कुरङ्गाङ्क-कलाधरायै नमः ।

ॐ दुर्वासः-पूजितायै नमः ।

ॐ दुःख-हन्त्र्यै नमः । १३०

ॐ दुर्मति-दूरगायै नमः ।

ॐ आम्नाय-नाथायै नमः ।

ॐ नाथेश्यै नमः ।

ॐ सर्वाम्नाय-निवासिन्यै नमः ।

ॐ सर्वारुणायै नमः ।

ॐ सङ्गहीनायै नमः ।

ॐ सावित्र्यै नमः ।

ॐ सर्वतोमुख्यै नमः ।

ॐ ब्रह्म-गीतायै नमः ।

ॐ ब्रह्ममय्यै नमः । १४०

ॐ ब्रह्मानन्द-रसात्मिकायै नमः ।

ॐ निरामयायै नमः ।

ॐ निरानन्दायै नमः ।

ॐ निर्द्वन्द्वायै नमः ।

ॐ निरहङ्कृतये नमः ।

ॐ निगमादृष्ट-चरणायै नमः ।

ॐ निराधारायै नमः ।

ॐ निरीश्वर्यै नमः ।

ॐ नियन्त्र्यै नमः ।

ॐ नियतये नमः । १५०

ॐ नित्यायै नमः ।

ॐ निराशायै नमः ।

ॐ निरपायिन्यै नमः ।

ॐ अखण्डानन्द-भरितायै नमः ।

ॐ खण्डत्रय-परिष्कृतायै नमः ।

ॐ काञ्ची-क्षेत्र-गतायै नमः ।

ॐ काम-पीठस्थायै नमः ।

ॐ काम-पूजितायै नमः ।

ॐ महाश्मशान-निलयायै नमः ।

ॐ गायत्री-मण्टपेश्वर्यै नमः । १६०

ॐ कैलासनाथ-दयितायै नमः ।

ॐ कम्पा-तीर-विहारिण्यै नमः ।

ॐ अविच्छिन्नानन्द-मूर्तये नमः ।

ॐ अप्रमेयायै नमः ।

ॐ अपराजितायै नमः ।

ॐ अगम्यायै नमः ।

ॐ गगनाकारायै नमः ।

ॐ प्रकृति प्रत्ययात्मिकायै नमः ।

ॐ अवेद्यायै नमः ।

ॐ वेद्यविज्ञात्र्यै नमः । १७०

ॐ पञ्चकृत्य-परायणायै नमः ।

ॐ सृष्टि-स्थिति-क्षय-तिरोधानानुग्रह-कारिण्यै नमः ।

ॐ ब्रह्म-गोविन्दादि पञ्च-प्रेत-मञ्चाधि-वासिन्यै नमः ।

ॐ तमोऽतीतायै नमः ।

ॐ तमोहन्त्र्यै नमः ।

ॐ तत्त्वातत्त्व-विवेचिन्यै नमः ।

ॐ सर्वतत्त्वमय्यै नमः ।

ॐ सर्वभूतिदायै नमः ।

ॐ समय-प्रियायै नमः ।

ॐ जिताखिलेन्द्रिय-ग्राम-मान-साम्बुज-हंसिकायै नमः । १८०

ॐ सुरासुर-गणाराध्यायै नमः ।

ॐ सदसद्रूपिण्यै नमः ।

ॐ सत्यै नमः ।

ॐ चण्डिकायै नमः ।

ॐ चारुवदनायै नमः ।

ॐ खण्डितारातिमण्डलायै नमः ।

ॐ अगस्त्यविद्या-संसेव्यायै नमः ।

ॐ नन्दिताशेष-विष्टपायै नमः ।

ॐ संविदे नमः ।

ॐ सत्यमय्यै नमः । १९०

ॐ सौम्यायै नमः ।

ॐ दुर्निरीक्ष्यायै नमः ।

ॐ दुरत्ययायै नमः ।

ॐ त्रिकालस्थायै नमः ।

ॐ त्रिकोणस्थायै नमः ।

ॐ त्रिमूर्तये नमः ।

ॐ त्रिगुणास्पदायै नमः ।

ॐ यज्ञरूपायै नमः ।

ॐ यज्ञ-भोक्त्र्यै नमः ।

ॐ कार्याकार्य-विचक्षणायै नमः ।

ॐ नामरूपादि-रहितायै नमः ।

ॐ वामदक्षाध्व-पूजितायै नमः ।

ॐ विश्वेश्वर्यै नमः ।

ॐ विश्ववन्द्यायै नमः ।

ॐ विद्येश्यै नमः ।

ॐ वेदरूपिण्यै नमः ।

ॐ आदि-मध्यान्त-रहितायै नमः ।

ॐ सर्वशक्ति-स्वरूपिण्यै नमः ।

ॐ अतर्क्य मूर्तये नमः ।

ॐ अजितायै नमः । २१०

ॐ प्रधानायै नमः ।

ॐ अतर्क्य वैभवायै नमः ।

ॐ चिदूर्मि-मालायै नमः ।

ॐ सञ्चिन्त्यायै नमः ।

ॐ चिन्तितार्थ-प्रदायिन्यै नमः ।

ॐ चिन्तामणि-गृहान्तस्थायै नमः ।

ॐ चित्रकर्मायै नमः ।

ॐ चिरन्तन्यै नमः ।

ॐ मोह-हन्त्र्यै नमः ।

ॐ मोक्ष-दात्र्यै नमः । २२०

ॐ मुग्ध-चन्द्रावतंसिन्यै नमः ।

ॐ मुद्रेशी-न्यस्त-राज्यश्रिये नमः । 

ॐ मृदु-मुग्ध-स्मिताननायै नमः ।

ॐ क्रोडीकृताशेष-घृणायै नमः ।

ॐ कोमलाङ्ग्यै नमः ।

ॐ कुटुम्बिन्यै नमः ।

ॐ षडङ्ग-देवता-सेव्यायै नमः ।

ॐ षडानन-नमस्कृतायै नमः ।

ॐ शिवाराध्यायै नमः ।

ॐ शिवमय्यै नमः । २३०

ॐ शिवमायायै नमः ।

ॐ शिवाङ्कगायै नमः ।

ॐ षडूर्मि-हन्त्र्यै नमः ।

ॐ तरुण्यै नमः ।

ॐ वन्द्यायै नमः ।

ॐ षट्चक्र-नायिकायै नमः ।

ॐ माधव्यै नमः ।

ॐ माधवाराध्यायै नमः ।

ॐ माधवी-कुसुम-प्रियायै नमः ।

ॐ ब्रह्मविष्ण्वादि-जनन्यै नमः । २४०

ॐ बृहत्यै नमः ।

ॐ ब्रह्मवादिन्यै नमः ।

ॐ सङ्गीत-रसिकायै नमः ।

ॐ रामायै नमः ।

ॐ वीणा-गान-विनोदिन्यै नमः ।

ॐ ज्योतिर्मय्यै नमः ।

ॐ जगद्वन्द्यायै नमः ।

ॐ जयिनी-जयदायिन्यै नमः ।

ॐ भक्तिनम्र-जनाधीनायै नमः ।

ॐ भक्तानुग्रह-कारिण्यै नमः । २५०

ॐ जामदग्न्यार्चितायै नमः ।

ॐ धौम्य-पूजितायै नमः ।

ॐ मूक-सन्नुतायै नमः ।

ॐ भक्तिगेयायै नमः ।

ॐ भक्तिगतायै नमः ।

ॐ भक्तक्लेश-विनाशिन्यै नमः ।

ॐ भुक्ति-मुक्तिकर्यै नमः ।

ॐ सिद्धविद्यायै नमः ।

ॐ सिद्ध गणार्चितायै नमः ।

ॐ रागद्वेषादि-रहितायै नमः । २६०

ॐ रागिण्यै नमः ।

ॐ राग-वर्धन्यै नमः ।

ॐ साम्राज्यदान-निरतायै नमः ।

ॐ रतये नमः ।

ॐ सुरतलम्पटायै नमः ।

ॐ राजराजेश्वर्यै नमः ।

ॐ धीरायै नमः ।

ॐ नासीर-मुख-भासुरायै नमः ।

ॐ क्षेत्रेश्वर्यै नमः ।

ॐ क्षेत्ररूपायै नमः । २७०

ॐ क्षेत्रज्ञायै नमः ।

ॐ क्षय-वर्जितायै नमः ।

ॐ क्षराक्षर-मय्यै नमः ।

ॐ रक्षायै नमः ।

ॐ दक्षिणामूर्ति-रूपिण्यै नमः ।

ॐ मदिरा-स्वाद-रसिकायै नमः ।

ॐ मतङ्ग-कुल-नायिकायै नमः ।

ॐ मन्दार-कुसुमापीडायै नमः ।

ॐ मातङ्ग्यै नमः ।

ॐ मदहारिण्यै नमः । २८०

ॐ कल्पान्त-साक्षिण्यै नमः ।

ॐ कामायै नमः ।

ॐ कल्पनाकल्पन-क्षमायै नमः ।

ॐ सङ्कल्प निर्मिताशेष भुवनायै नमः ।

ॐ भुवनेश्वर्यै नमः ।

ॐ भव्यायै नमः ।

ॐ भवार्णवतरये नमः ।

ॐ भावारूढायै नमः ।

ॐ भयापहायै नमः ।

ॐ रहस्य योगिनी पूज्यायै नमः । २९०

ॐ रहो गम्यायै नमः ।

ॐ रमार्चितायै नमः ।

ॐ अन्त-र्वदन-सन्दृश्यायै नमः ।

ॐ सन्तत-ध्यान-दीपितायै नमः ।

ॐ कन्दलत्प्रीति-हृदयायै नमः ।

ॐ कमलायै नमः ।

ॐ कर्म-साक्षिण्यै नमः ।

ॐ कान्तार्ध-देहायै नमः ।

ॐ दीप्यन्त्यै नमः ।

ॐ कान्ति-धूत-जपाछवये नमः । ३००

ॐ हृदयाकाश-तरणये नमः ।

ॐ ह्रीङ्कार्यै नमः ।

ॐ हृष्ट-मानसायै नमः ।

ॐ ह्रीमत्यै नमः ।

ॐ हृदयाकाश-ज्योत्स्नायै नमः ।

ॐ हार्द-तमोऽपहायै नमः ।

ॐ परापररहस्याख्य-सर्वानन्दमयेश्वर्यै नमः ।

ॐ सर्वसिद्धिप्रदारूढातिरहस्याधिदेवतायै नमः ।

ॐ रहस्ययोगिनी क्षेत्र सर्वरोगहराधिपायै नमः ।

ॐ निगर्भयोगिन्यावास सर्वरक्षाकरेश्वर्यै नमः । ३१०

ॐ सर्वार्थसाधक भ्राजत्-कुलोत्तीर्णाभिवन्दितायै नमः ।

ॐ सौभाग्य सत्सम्प्रदाय योगिनी परिपूजितायै नमः ।

ॐ क्षोभणोद्यद्गुप्ततरयोगिनी गणसेवितायै नमः ।

ॐ आशापरिपूरकात्त गुप्तयोगिन्यभिष्टुतायै नमः ।

ॐ त्रैलोक्यमोहनस्थ प्रकटयोगिन्युपासितायै नमः ।

ॐ कला तिथि निधीष्विन्दुवर्ण मन्त्रस्वरूपिण्यै नमः ।

ॐ गुणरेखाग्निवृत्तान्त र्नृप नाग दलालयायै नमः ।

ॐ मनु-दिक्पङ्क्ति-वसु-भूकोणान्त-र्बिन्दुवासिन्यै नमः ।

ॐ वेद-ऋतु-दिक्-सूर्य कलादस्र पत्राब्ज चक्रगायै नमः ।

ॐ मृणाल तन्तु सदृश्यै नमः । ३२०

ॐ सुषमा वासिन्यै नमः ।

ॐ वसवे नमः ।

ॐ सदाऽऽराध्यायै नमः ।

ॐ सदा ध्येयायै नमः ।

ॐ सत्सङ्गतये नमः ।

ॐ अनुत्तमायै नमः ।

ॐ पीयूष रस संस्राव सन्तर्पित जगत्त्रय्यै नमः ।

ॐ सन्ततये नमः ।

ॐ सन्ततिच्छेद हारिण्यै नमः ।

ॐ धारणायै नमः । ३३०

ॐ धरायै नमः ।

ॐ स्वाहा कारायै नमः ।

ॐ हवि र्भोक्त्र्यै नमः ।

ॐ यजमानाकृतये नमः ।

ॐ कृतये नमः ।

ॐ पितृ प्रसू प्रसुवे नमः ।

ॐ पद्मायै नमः ।

ॐ स्वयम्भुवे नमः ।

ॐ आत्मभुवे नमः ।

ॐ अभुवे नमः । ३४०

ॐ त्र्यक्षर्यै नमः ।

ॐ त्रिगुणातीतायै नमः ।

ॐ क्लीङ्कार्यै नमः ।

ॐ क्लम-हारिण्यै नमः ।

ॐ प्रसाद-रूपायै नमः ।

ॐ पदव्यै नमः ।

ॐ पराप्रासाद रूपिण्यै नमः ।

ॐ शर्वाण्यै नमः ।

ॐ शर्मदायै नमः ।

ॐ धात्र्यै नमः । ३५०

ॐ धर्मरूपायै नमः ।

ॐ परस्यै गतये नमः ।

ॐ मुञ्ज-केश्यै नमः ।

ॐ मुक्त-सङ्गायै नमः ।

ॐ पञ्च-यज्ञ-पराकृतये नमः ।

ॐ षट्-त्रि-एक कर्म निरत जन रक्षण दीक्षितायै नमः ।

ॐ स्वीकृतानुग्रह कलायै नमः ।

ॐ दूरस्थापित निग्रहायै नमः ।

ॐ निरन्तर सुखायै नमः ।

ॐ गौर्यै नमः । ३६०

ॐ नीपारण्य निवासिन्यै नमः ।

ॐ मोक्षदेशान महिष्यै नमः ।

ॐ लक्ष्यालक्ष्य स्वरूपिण्यै नमः ।

ॐ राजस्यै नमः ।

ॐ कमला-वासायै नमः ।

ॐ ब्राह्म्यै नमः ।

ॐ सृष्टि विधायिन्यै नमः ।

ॐ सत्वाढ्यायै नमः ।

ॐ वैष्णव्यै नमः ।

ॐ पात्र्यै नमः । ३७०

ॐ तामस्यै नमः ।

ॐ रुद्ररूपिण्यै नमः ।

ॐ हन्त्र्यै नमः ।

ॐ ईश्वर्यै नमः ।

ॐ तिरोधानकारिण्यै नमः ।

ॐ बहुरूपिण्यै नमः ।

ॐ सदाशिवायै नमः ।

ॐ अनुग्रहदायै नमः ।

ॐ सदाशिवमय्यै नमः ।

ॐ मतये नमः । ३८०

ॐ अखण्डैक रसानन्द तनवे नमः। 

ॐ पीयूषरूपिण्यै नमः ।

ॐ ऐङ्कार स्यन्दि तत्त्वाख्य विश्वेन्द्रिय फलप्रदायै नमः ।

ॐ आनन्दाज्याहुति प्रीतायै नमः ।

ॐ भक्ति ज्ञान प्रदायिन्यै नमः ।

ॐ त्रिमुद्रिण्यै नमः ।

ॐ भगाराध्यायै नमः ।

ॐ पर निर्वाण रूपिण्यै नमः ।

ॐ सर्वभूत हितायै नमः ।

ॐ वाण्यै नमः । ३९०

ॐ ब्रह्मरन्ध्र निवासिन्यै नमः ।

ॐ तटित्कोटि समच्छायायै नमः ।

ॐ सर्वविद्या स्वरूपिण्यै नमः ।

ॐ महापद्माटवी संस्थायै नमः ।

ॐ कारणानन्द विग्रहायै नमः ।

ॐ सिद्धलक्ष्म्यै नमः ।

ॐ महालक्ष्म्यै नमः ।

ॐ राज्यलक्ष्म्यै नमः ।

ॐ पराङ्कुशायै नमः ।

ॐ छन्दोमय्यै नमः । ४००

ॐ चतुष्षष्टिकला काव्यार्थ दर्शिन्यै नमः ।

ॐ ऐङ्कारिण्यै नमः ।

ॐ कालरूपायै नमः ।

ॐ अणिमादिक फलप्रदायै नमः ।

ॐ महोरूपायै नमः ।

ॐ महायोगिन्यै नमः

ॐ अमलायै नमः ।

ॐ भूतिदा-कलायै नमः ।

ॐ कूटत्रय मय्यै नमः ।

ॐ मूलमन्त्र रूपायै नमः । ४१०

ॐ मनोन्मन्यै नमः ।

ॐ बन्धकासुर संहर्त्र्यै नमः ।

ॐ कन्यका रूपधारिण्यै नमः ।

ॐ महाबिल गुहालीनायै नमः ।

ॐ महामुनि मनोनट्यै नमः ।

ॐ श‍ृङ्गारमूर्तये नमः ।

ॐ सम्राज्ञ्यै नमः ।

ॐ श‍ृङ्गार रस नायिकायै नमः ।

ॐ भद्राकृतये नमः ।

ॐ कान्तिमत्यै नमः । ४२०

ॐ भद्रदायै नमः ।

ॐ भक्त वत्सलायै नमः ।

ॐ महाबलायै नमः ।

ॐ महानन्दायै नमः ।

ॐ महाभैरव मोहिन्यै नमः ।

ॐ सौभाग्य-दायिन्यै नमः ।

ॐ स्वामिन्यै नमः ।

ॐ उदग्रायै नमः ।

ॐ सम्प्रदायिन्यै नमः ।

ॐ गोमत्यै नमः । ४३०

ॐ गुह्यनिलयायै नमः ।

ॐ गुह्यमूर्तये नमः ।

ॐ गुणास्पदायै नमः ।

ॐ विवेक दायिन्यै नमः ।

ॐ शिष्टायै नमः ।

ॐ शिष्ट चेतो निवासिन्यै नमः ।

ॐ कात्यायन्यै नमः ।

ॐ कामकोटये नमः ।

ॐ अन्नपूर्णायै नमः ।

ॐ अभयङ्कर्यै नमः । ४४०

ॐ शाकिन्यै नमः ।

ॐ शाम्भव्यै नमः ।

ॐ भद्रायै नमः ।

ॐ भैरव्यै नमः ।

ॐ भारतीमय्यै नमः ।

ॐ अभ्यास साध्यायै नमः ।

ॐ जयदायै नमः ।

ॐ विजयायै नमः ।

ॐ भगमालिन्यै नमः ।

ॐ रुक्मिण्यै नमः । ४५०

ॐ रुक्म सच्छाय रोचना तिलकोज्ज्वलायै नमः ।

ॐ वेदान्त मृग्य चरणायै नमः ।

ॐ जरा मृत्यु भयापहायै नमः ।

ॐ कान्तये नमः ।

ॐ कामकलायै नमः ।

ॐ कान्तायै नमः ।

ॐ विधुमण्डलवासिन्यै नमः ।

ॐ शम्भु लोचन पीयूषवर्तये नमः ।

ॐ आर्ति निवारिण्यै नमः ।

ॐ विघ्न कादम्बिनी वात्यायै नमः ।

ॐ सर्वप्राणिमय्यै नमः ।

ॐ स्मृतये नमः ।

ॐ लोक हन्त्र्यै नमः ।

ॐ लोक भर्त्र्यै नमः ।

ॐ भोग कर्त्र्यै नमः ।

ॐ परात्परायै नमः ।

ॐ वीर प्रियायै नमः ।

ॐ वीत रागायै नमः ।

ॐ नाशिताशेष वैकृतये नमः ।

ॐ नमज्जनाह्लाद कर्यै नमः । ४७०

ॐ नादब्रह्म स्वरूपिण्यै नमः ।

ॐ विप्राधीनायै नमः ।

ॐ विप्ररूपायै नमः ।

ॐ विप्रजिह्वा विहारिण्यै नमः ।

ॐ विप्राराध्यायै नमः ।

ॐ विप्र गण पूजा तुष्टायै नमः ।

ॐ वियन्मय्यै नमः ।

ॐ अव्याहताज्ञायै नमः ।

ॐ जनन्यै नमः ।

ॐ जयिन्यै नमः । ४८०

ॐ प्रणवात्मिकायै नमः ।

ॐ कामरूपायै नमः ।

ॐ कलालापायै नमः ।

ॐ भार्गव्यै नमः ।

ॐ जगदीश्वर्यै नमः ।

ॐ विमान स्थायै नमः ।

ॐ मानवत्यै नमः ।

ॐ नित्यतृप्त जन प्रियायै नमः ।

ॐ परस्यै विभूतये नमः ।

ॐ सर्वज्ञायै नमः । ४९०

ॐ अनादिबोधायै नमः ।

ॐ दयानिधये नमः ।

ॐ अनन्त शक्तये नमः ।

ॐ अचलायै नमः ।

ॐ प्रणत प्रिय बान्धवायै नमः ।

ॐ अनादये नमः ।

ॐ अखिलाधारायै नमः ।

ॐ सच्चिदानन्द रूपिण्यै नमः ।

ॐ सर्वोपनिषदुद्घुष्ट वैभवायै नमः ।

ॐ सर्वमङ्गलायै नमः । ५००

॥ इति श्रीकामाक्षीपञ्चशती सम्पूर्णा ॥

Leave a Reply

Your email address will not be published. Required fields are marked *