Arcana – sahasranāma-pañcaśatī-triśati-aṣṭottara śataṃ

श्रीविद्यागणेश अष्टोत्तरशत स्तोत्रं

श्रीविद्यागणेशस्य नाम्नामष्टोत्तरं शतं। वक्ष्यामि शृणु देवेशि सावधानेन चेतसा।

सर्वपाप-प्रशमनं सर्वविघ्न-निवारकं। सर्वरोगहरं दिव्यं साधकाभीष्ट-दायकं।

ब्रह्माद्याः सुराः सर्वे वसिष्ठाद्या मुनीश्वराः। विद्यागणपति-नाथस्य चक्राराधन-तत्पराः।

स्तोत्रेणानेन संपूज्य जपित्वा रवेःपदे स्थिताः। सुखिनोऽद्यापि दृश्यन्ते सद्य-सन्तुष्ट-मानसाः। 

तादृशं परमं दिव्यं प्रत्यक्ष फल दायकं। यः पठेत् प्रातरुत्थाय चिन्तयन् मूर्ध्नि फालकं। 

स सर्वदुरितान् मुक्त्वा सर्वान् कामान् अवाप्नुयात्। चक्रपूजा विधानेन प्रायेन समुपस्थिताः। 

शोभनेषु समस्तेषु कार्येष्वन्येषु बुद्धिमान्। स्तोत्रेणानेन संपूज्य जप्त्वाभीष्टमवाप्नुयात्। 

धान्यकामी लभेत् धान्यं धनकामी धनं लभेत्। सन्तानकामी सन्तानं क्षेत्रार्थी क्षेत्रमुत्तमं। 

सर्वं लभेत् सर्वकामी निष्कामी तत् फलं लभेत्। 

ध्यानं: द्वाभ्यां विभ्राजमानं धृतकलश महाशृङ्खलाभ्यां भुजाभ्यां ।

बीजापूरादिविभ्रद्दशभुजमरुणं नागभूषं त्रिनेत्रं ।

सन्ध्यासिन्दूरवर्णं स्तनभरनमितं तुन्दिलं चन्द्रचूडं ।

कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधो नौमि विद्यागणेशं ॥

पञ्चपूजा

ॐ विद्यागणपतिः विघ्नहरो गजमुखोऽव्ययः। 

विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः। विश्वसृज् विश्वभुक् विश्वसंहर्ता विश्वगोपनः।

विश्वानुग्राहकः सत्यः शिवतुल्यः शिवात्मजः। विचित्र-नर्तनो वीरो विश्व-सन्तोष-वर्धनः। 

विमर्शी विमलाचारो विश्वाधारो विधारणः। स्वतन्त्रः सुलभः स्वर्चिः सुमुखः सुखबोधकः। 

सूर्याग्निशशिदृक् सोमकलाचूडः सुखासनः। स्वप्रकाशः सुधावक्त्रः स्वयंव्यक्तः स्मृतिप्रियः। 

शक्तीशः शङ्करः शंभुर्प्रभुर्विभुरुमासुतः।शान्तः शतमखाराध्यः चतुरश्चक्रनायकः। 

कालजित् करुणामूर्तिरव्यक्तः शाश्वतः शुभः। उग्रकर्मोदितानन्दी शिवभक्तः शिवान्तरः। 

चैतन्यधृतिरव्यग्रः सर्वज्ञः सर्वशत्रुहृत्। सर्वाग्रः समरानन्दी संसिद्ध-गणनायकः। 

साम्ब-प्रमोदकः वज्री मनसो-मोदक-प्रियः। एकदन्तः बृहत्कुक्षिः दीर्घतुण्डः विकर्णकः। 

ब्रह्माण्डकन्दुकश्चित्रवर्णः चित्ररथासनः। तेजस्वी  तीक्ष्ण-धिषणः शक्तिबृन्द-निषेवितः। 

परापरोत्थ-पश्यन्ती-प्राणनाथः प्रमत्तहृत्। संक्लिष्ट-मध्यम-स्पष्टः वैखरी-जनकः शुचिः।

धर्म-प्रवर्तकः कामो भूमि-स्फुरित-विग्रहः। तपस्वी तरुणोल्लासी योगिनी-भोग-तत्परः। 

जितेन्द्रियो जयश्रीको  जन्म-मृत्यु-विदारणः। जगद्गुरुरमेयात्मा जङ्गमस्थावरात्मकः। 

नमस्कारप्रियः नाना-मत-भेद-विभेदकः। नयवित्-समदृक्-शूरः सर्वलोकैक-शासनः। 

विशुद्ध-विक्रमः वृद्धः संवृद्धः स-सुहृद्गणः। सर्वसाक्षी सदानन्दी सर्वलोक-प्रियङ्करः। 

सर्वातीतः समरसः सत्यावासः सताङ्गतिः।इति विद्यागणेशस्य नाम्नामष्टोत्तरं शतं।

यः पठेत् शृणुयाद्वापि नित्यं भक्ति समन्वितः। तस्य साधक वर्यस्य सर्वावस्थासु सर्वदा।

नासाध्यमस्ति किमपि विद्याविघ्नेश्वरात्मनः।।

॥ इति श्रीविद्या गणपति अष्टोत्तरशत नाम स्तोत्रं सम्पूर्णं ॥

॥ श्रीविद्यागणपति अष्टोत्तरशत नामावलिः॥

ध्यानं: द्वाभ्यां विभ्राजमानं धृतकलश-महाशृङ्खलाभ्यां भुजाभ्यां ।

बीजापूरादि-विभ्रद्दशभुजमरुणं नागभूषं त्रिनेत्रं ।

सन्ध्या-सिन्दूरवर्णं स्तनभरनमितं तुन्दिलं चन्द्रचूडं ।

कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधो नौमि विद्यागणेशं ॥

ॐ विद्यागणपतये नमः। 

ॐ विघ्नहराय नमः। 

ॐ गजमुखाय नमः। 

ॐ अव्ययाय नमः। 

ॐ विज्ञानात्मने नमः। 

ॐ वियत्कायाय नमः। 

ॐ विश्वाकाराय नमः। 

ॐ विनायकाय नमः। 

ॐ विश्वसृजे नमः। 

ॐ विश्वभुजे नमः । (१०) 

ॐ विश्वसंहर्त्रे नमः। 

ॐ विश्वगोपनाय नमः। 

ॐ विश्वानुग्राहकाय नमः। 

ॐ सत्याय नमः। 

ॐ शिवतुल्याय नमः। 

ॐ शिवात्मजाय नमः। 

ॐ विचित्र-नर्तनाय नमः। 

ॐ वीराय नमः। 

ॐ विश्व-सन्तोष-वर्धनाय नमः। 

ॐ विमर्शिने नमः । (२०) 

ॐ विमलाचाराय नमः। 

ॐ विश्वाधाराय नमः। 

ॐ विधारणाय नमः। 

ॐ स्वतन्त्राय नमः। 

ॐ सुलभाय नमः। 

ॐ स्वर्चिषे नमः। 

ॐ सुमुखाय नमः।

ॐ सुख-बोधकाय नमः। 

ॐ सूर्याग्नि-शशि-दृशे नमः। 

ॐ सोमकला-चूडाय नमः । (३०) 

ॐ सुखासनाय नमः। 

ॐ स्व-प्रकाशाय नमः। 

ॐ सुधा-वक्त्राय नमः। 

ॐ स्वयंव्यक्ताय नमः। 

ॐ स्मृति-प्रियाय नमः। 

ॐ शक्तीशाय नमः। 

ॐ शङ्कराय नमः। 

ॐ शम्भवे नमः। 

ॐ प्रभवे नमः। 

ॐ विभवे नमः । (४०) 

ॐ उमासुताय नमः। 

ॐ शान्ताय नमः। 

ॐ शत-मखाराध्याय नमः। 

ॐ चतुराय नमः। 

ॐ चक्रनायकाय नमः। 

ॐ कालजिते नमः। 

ॐ करुणामूर्तये नमः। 

ॐ अव्यक्ताय नमः। 

ॐ शाश्वताय नमः। 

ॐ शुभाय नमः । (५०) 

ॐ उग्रकर्मणे नमः। 

ॐ उदितानन्दिने नमः। 

ॐ शिवभक्ताय नमः। 

ॐ शिवान्तराय नमः।

ॐ चैतन्य-धृतये नमः। 

ॐ अव्यग्राय नमः। 

ॐ सर्वज्ञाय नमः। 

ॐ सर्वशत्रुहृते नमः। 

ॐ सर्वाग्राय नमः। 

ॐ समरानन्दिने नमः । (६०) 

ॐ संसिद्ध-गणनायकाय नमः। 

ॐ साम्ब-प्रमोदकाय नमः। 

ॐ वज्रिणे नमः। 

ॐ मनसो-मोदक-प्रियाय नमः। 

ॐ एकदन्ताय नमः। 

ॐ बृहत्कुक्षये नमः। 

ॐ दीर्घ-तुण्डाय नमः। 

ॐ विकर्णकाय नमः। 

ॐ ब्रह्माण्ड-कन्दुकाय नमः । 

ॐ चित्र-वर्णाय नमः । (७०) 

ॐ चित्ररथासनाय नमः। 

ॐ तेजस्विने नमः। 

ॐ तीक्ष्ण-धिषणाय नमः। 

ॐ शक्ति-बृन्द-निषेविताय नमः। 

ॐ परापरोत्थ-पश्यन्ती-प्राणनाथाय नमः

ॐ प्रमत्तहृते नमः। 

ॐ संक्लिष्ट-मध्यम-स्पष्टाय नमः । 

ॐ वैखरी-जनकाय नमः। 

ॐ शुचये नमः। 

ॐ धर्म प्रवर्तकाय नमः । (८०) 

ॐ कामाय नमः। 

ॐ भूमि-स्फुरित-विग्रहाय नमः। 

ॐ तपस्विने नमः। 

ॐ तरुणोल्लासिने नमः। 

ॐ योगिनी-भोग-तत्पराय नमः। 

ॐ जितेन्द्रियाय नमः। 

ॐ जयश्रीकाय नमः। 

ॐ जन्म-मृत्यु-विदारणाय नमः। 

ॐ जगद्गुरवे नमः। 

ॐ अमेयात्मने नमः । (९०) 

ॐ जङ्गम-स्थावरात्मकाय नमः। 

ॐ नमस्कार-प्रियाय नमः। 

ॐ नाना-मत-भेद-विभेदकाय नमः । 

ॐ नयविदे नमः। 

ॐ समदृशे नमः। 

ॐ शूराय नमः। 

ॐ सर्वलोकैक-शासनाय नमः  

ॐ विशुद्ध-विक्रमाय नमः। 

ॐ वृद्धाय नमः। 

ॐ संवृद्धाय नमः । (१००) 

ॐ स-सुहृद्गणाय नमः। 

ॐ सर्वसाक्षिणे नमः। 

ॐ सदानन्दिने नमः। 

ॐ सर्वलोक-प्रियङ्कराय नमः । 

ॐ सर्वातीताय नमः। 

ॐ समरसाय नमः। 

ॐ सत्यावासाय नमः। 

ॐ सताङ्गतये नमः । (१०८)

॥ इति श्रीविद्या गणपति अष्टोत्तरशत नामावलिः सम्पूर्णं ॥

Leave a Reply

Your email address will not be published. Required fields are marked *